________________
.( 6 ) "नशौच-नश अदर्शने" नशोऽडि नेश वा स्यात् ।। अनेशत्, अनशत्, नशः स्वरात् परो घुडादौ नोऽन्तः स्यात् ॥ नंष्टा, नशिता ॥४॥
"असूच-क्षेपणे"आस्थत्।। "यसूच-यस् प्रयत्ने" यस्यति, यसति ॥५॥
१८-अथ शमादिसप्तकम् ॥ "शमू दमूच-शम् दम् उपशमे" शमादीनां सप्तानांश्ये दीर्घः॥शाम्यति, अशमत्, दाम्यति अदमत्॥ "तमूच- तम् काङ्क्षायाम्" ताम्यति, अतमत् ॥ , "श्रमूच-श्रम् खेद-तपसोः"श्राम्यति ॥ "भ्रमूचभ्रम् अनवस्थाने" भ्राम्यति, भ्रमति ॥ "क्षमोचक्षम् सहने" क्षाम्यति, अक्षमत, क्षमिता, क्षन्ता। “ मदच्- मद् हर्षे" माद्यति ॥ इति शम्-सप्तकं समाप्तम् ॥ लमोच-क्लम् ग्लानौ" लाम्यति, लामति ॥
॥ इति पुषादिः समाप्तः॥१८॥