________________
( ८६ ) घ तावन्तर्गणो वृतादिः। "वृतूङ्- वृत् वर्तने" वर्तते, अवृतत्, अवतिष्ट । वृदादेः स्य-सनोः कर्तरि वाऽऽत्मनेपदं स्यात् ॥ वृदादेः परस्य स्ताशित आदिरिट न, न चेदात्मनेपदनिमित्तम् ॥ वय॑ति, वतिष्यते ॥३॥
॥इति धुतादिः ॥५॥ ६-अथ भ्वाद्यन्तगणो ज्वलादिः ॥ "ज्वल-ज्वल दीप्तौ" अज्वालीत् ॥ "पत्लु-पत् गतौ" पतति । श्वि-असू-वच-पतोऽङि क्रमेण 'श्वआस्थ-वोच पप्त' इत्यादेशाः । अपप्तत् ॥१॥ "षदलू- सद् विशरण-गत्यवसादनेषु" सीदति, असदत् ॥ "शद्लू-शाद शातने" शदेः शिति कर्तर्यात्मनेपदं स्यात् ॥ शीयते, अशदत् ॥२॥ "टुवमू-वम् उगिरणे" वेमतुः, ववमतुः॥"भ्रमूभ्रम् चलने" भ्राम्यति, भ्रमति, भ्रमुः, बभ्रमः॥ "फल-फल गतौ” फेलतुः॥ "क्रुशं-कुश आह्वानरोदनयोः" अक्षत् ॥ "हहं-वह, जन्मनि" अरु