________________
( ८३ ) "ध्वष्कि- ष्वक गतौ" ष्वष्कते ॥ “पणि- पण व्यवहार-स्तुत्योः" पणायति,अपणायीत, अपणिष्ट। "पनि- पन् स्तुतो" पणिवत् ॥ "त्रपौषि-अप लज्जायाम्" अत्रपिष्ट, अत्रप्त, त्रेपे ॥२॥
"कमूङ्- कम् कान्तौ" कान्तिरिच्छा, कामयते। असमानलोपे ङपरे णौ द्वित्वे पूर्वस्य लघुधात्वक्षरे सन्वत् कार्य स्यात् ॥ सन्वत् कार्यमस्य इः। अस्वरादेरसमानलोपे उपरे णौ द्वित्वे पूर्वस्य लघोलघुनि धात्वक्षरे परे दीर्घः स्यात् ॥ 'समानलोपि-शासूऋदित्' वर्जधातोरुपान्त्यस्य ङपरे णौ हस्वः स्यात् ॥ अचीकमत, णिभावे- अचकमत। 'आम्-अन्तआलु-आय्य-इत्नु' इति परेषु रय् स्यात् ॥ कामयांचके, चकमे, कामयिषीष्ट, कामयिषी-ढ्वम्, ध्वम्, कमिषीध्वम् ॥३॥
"ओप्याय- प्याय वृद्धौ" दोप-जन-बुधि-पूरितायि-प्यायः कर्तर्यद्यतन्यास्ते 'जिच-इ' वा स्यात, तलुकच ॥ अप्यायि, अप्यायिष्ट। परोक्षा-यङि प्या