SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ तश्व बिन्दु: १ बध्यते अष्टप्रकारं कर्म येन तद्बंधनं । २ संक्रम्यतेऽन्य प्रकृत्यादिरूपतया व्यवस्थाप्यते येन तत् संक्रमणम् । ३ उद्वर्त्यते प्राबल्येन प्रकृतिस्थित्यादि यया जीववीर्यविशेष परिणत्या सा उद्वर्तना ४ अपवर्त्यते ह्रस्वीक्रियते स्थित्यादि यया सा अपवर्तना ( १२८ ) ५ अनुदयं प्राप्तं सत्कर्मलिक मुदीर्यते उदयावलिकायां प्रवेश्यते यया सा उदीरणा ६ उपशम्यते उदय उदीरणानिधतिनिकाचनाकरणायोग्यत्वेन व्यवस्थाप्यते कर्मयया सा उपशमना । ७ निधीयते उद्वर्तनाऽपवर्तनावर्जकरणाऽयोग्यत्वेन व्यव स्थाप्यते यया सा निघत्तिः ८ निकाच्यते अवश्यवेद्यतया निबध्यते यया सा निकाचना योगस्वरूप ०५ वीर्यांतराय कर्मना देशक्षयथी तथा सर्वक्षयथी वीर्य लब्धि उत्पन्न थाय छे. देशक्षयथी छद्मस्थने अने सर्वक्षयथी केवलीने लेश्या आश्रयी वीर्यना वे भेद छे. सलेशीवीर्य अने अलेशीवीर्य. सशीवीर्यना वे भेदछे. १ अभिसंधिज २ अनभिसंधिज.
SR No.023422
Book TitleTattvabindu
Original Sutra AuthorN/A
AuthorAdhyatma Gyan Prasarak Mandal
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1910
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy