SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ तस्वबिन्दुः (१७) WwwAAAAAAAAAAAA .... .... . . ४०२ उपशम श्रेणिमा आठमा गुणस्थानकमां क्षयोपशम चारित्र होय. ४०३ १ बंधोनाम-कर्मपुद्गलानां जीवविशेषैः सह वन्यस्पिडबद् अन्योऽन्याऽनुगमः ४०४ २ संक्रमः प्रकृति स्थित्यनुभागपदेशाना मन्यरूपतया स्थि ताना मन्यकर्म स्वरूपेण व्यवस्थापन ३ उद्वर्तना-स्थित्यनुभागयो बृहत्करणं ४ अपवर्तना-तयोरेव ह्रस्वी करणम् ५ उदीरणा-कर्म पुद्गलाना मकालप्राप्ताना मुदयावलिकायां प्रवेशन मुदीरणा, ६ उपशमना-कर्मपुद्गलाना मुदयोदीरणानिधत्ति निकाच ना करणाऽयोग्यत्वेन व्यवस्थापन मुपशमना ॥ ७ निधतिः-उद्वर्तनाऽपवर्तनावशेष करणाऽयोग्यत्वेन व्य वस्थापनम्. ८ निकाचना-समस्त करणाऽयोग्यत्वेन व्यवस्थापनम् ॥ उक्त स्वरूपबंधादिनिबंधनभूताश्च जीववीर्यविशेषाबन्धनादिनीत्युच्यन्ते तथा व्युत्पत्तिभावा तथाहि
SR No.023422
Book TitleTattvabindu
Original Sutra AuthorN/A
AuthorAdhyatma Gyan Prasarak Mandal
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1910
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy