________________
तस्वबिन्दुः
(१७)
WwwAAAAAAAAAAAA
....
....
.
.
४०२ उपशम श्रेणिमा आठमा गुणस्थानकमां क्षयोपशम चारित्र होय.
४०३ १ बंधोनाम-कर्मपुद्गलानां जीवविशेषैः सह वन्यस्पिडबद्
अन्योऽन्याऽनुगमः
४०४ २ संक्रमः प्रकृति स्थित्यनुभागपदेशाना मन्यरूपतया स्थि
ताना मन्यकर्म स्वरूपेण व्यवस्थापन ३ उद्वर्तना-स्थित्यनुभागयो बृहत्करणं ४ अपवर्तना-तयोरेव ह्रस्वी करणम् ५ उदीरणा-कर्म पुद्गलाना मकालप्राप्ताना मुदयावलिकायां
प्रवेशन मुदीरणा, ६ उपशमना-कर्मपुद्गलाना मुदयोदीरणानिधत्ति निकाच
ना करणाऽयोग्यत्वेन व्यवस्थापन मुपशमना ॥ ७ निधतिः-उद्वर्तनाऽपवर्तनावशेष करणाऽयोग्यत्वेन व्य
वस्थापनम्. ८ निकाचना-समस्त करणाऽयोग्यत्वेन व्यवस्थापनम् ॥
उक्त स्वरूपबंधादिनिबंधनभूताश्च जीववीर्यविशेषाबन्धनादिनीत्युच्यन्ते तथा व्युत्पत्तिभावा तथाहि