________________
१.४.२ અહીં ઉભયસ્થળે ન અને ગ્રામ્ પ્રત્યય પરમાં વર્તતા પૂર્વમાં નથી, તેથી આ સૂત્રથી ના આદેશ ન થયો. (5) जस् विगैरे प्रत्ययो स्या संबंधी 6 नेमे ? (a) बाणान् जस्यतीति क्विप् = बाणजः
(b) अग्नये
बाणजस् + सि | * 'दीर्घङ्याब्० १.४.४५' → बाणजस् * 'सो रुः २.१.७२' → बाणजर् * 'र: पदान्ते० १.३.५३' → बाणजः।
* 'ङित्यदिति १.४.२३' * ‘एदेतो० १.२.२३'
अग्नि + डे → अग्ने + डे → अग्नय् + डे
अग्नये।
(c) वृक्षयोः - * वृक्ष + ओस्, * 'एद् बहुस्० १.४.४' → वृक्षे + ओस्, * 'एदेतो० १.२.२३' → वृक्षय् + ओस् = वृक्षयोस्, * 'सो रुः २.१.७२' → वृक्षयोर्, * 'र: पदान्ते० १.३.५३' → वृक्षयोः।
અહીં વાનસ્ દષ્ટાંતમાં ક થી પરમાં સ્વાદિ સંબંધી ન પ્રત્યય નથી, પરંતુ નસ્ ધાતુ પરમાં છે. તેમજ अग्नये मने वृक्षयोः दृष्टांतोमा ५ स्यासंबंधी य ५२मां नथी, परंतु एदैतोऽयाऽऽय् १.२.२३' सूत्रथी अग्ने + डे तेम०४ वृक्षे + ओस् भवस्थामा ए नो अय् माहेश ५पाथी य ५२मां छ. तेथी मा ४ास्थणे मासूत्रथी पूर्वना अनोआ माहेश नथी यतो. ।।१।।
भिस ऐस् ।।१.४.२।। बृ.व.-अकारात् परस्य स्यादेर्भिसः स्थाने 'ऐस्' इत्ययमादेशो भवति। श्रमणैः, संयतः, अतिजरैः। ऐसादेशेनैव सिद्धे ऐस्करणं *सन्निपातलक्षण०* न्यायस्यानित्यत्वज्ञापनार्थम् , तेनातिजरसैरित्यपि सिद्धम्। अन्ये तु अतिजरेरित्येवेच्छन्ति। अत इत्येव ? मुनिभिः, शालाभिः, दृषद्भिः। स्यादेरित्येव? रैत्रभिस्सा, ओदनभिस्सटा।।२।। सूत्रार्थ :- अ ।२थी ५२मा २७वां स्या संबंधी भिस् प्रत्ययना स्थाने ऐस् माहेश थाय छे.
वि१२ :- (1) शंst :- ‘अत आः स्यादौ १.४.१' सूत्रमा अतः ५६ ५४यन्त३५ सीपहुंछ, ती मा સૂત્રમાં તેની અનુવૃત્તિ ષષચન્ત રૂપે ન લેતા પંચમ્યા રૂપે કેમ લીધી છે?
समाधान :- 'अर्थवशाद् विभक्तिविपरिणाम:' न्यायथा अपेक्षित मानुसारे विमतिनुं परिवर्तन 45 શકે છે. તેથી અમે તે ન્યાયાનુસાર આ સૂત્રમાં અત: પદની અનુવૃત્તિ પંચમ્યન્ત રૂપે લીધી છે.