________________
3७४
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન શબ્દના સ્વરનો આ સૂત્રથી દીર્ઘ આદેશ નહીં થાય પણ બહિરંગ – આગમ પૂર્વે થશે. માટે અમે આગમ થતા મમ્ शन। स्वरना ही माहेशन विधान ४२ती 'नागमे सति' सामने .वृत्तिमा सतिसप्तमी हावी छ ते युक्त छ.
(2)
eid -
(i) स्वाम्पि - * 'एकार्थं चाने० ३.१.२२' → शोभना आपो येषु तानि = स्वप् + जस् । शस्, * 'पूजास्वते० ७.३.७२' → स्वप् ने समासान्तनो प्रतिषेध, * 'नपुंसकस्य शिः १.४.५५' → स्वप् + शि, * 'धुटां प्राक् १.४.६६' → स्वन्प् + शि, * 'नि वा १.४.८९' → स्वान्प् + शि, * 'म्नां धुड्वर्ग० १.३.३९' → स्वाम्प् + शि = स्वाम्पि।
(ii) स्वम्पि - * स्वप् + जस् शस्, * 'पूजास्वते० ७.३.७२' → स्वप् ने समासान्तनो प्रतिषेध, * 'नपुंसकस्य शिः १.४.५५' → स्वप् + शि, * 'धुटां प्राक् १.४.६६' → स्वन्य् + शि, * 'म्नां धुड्वर्ग० १.३.३९' → स्वम्म् + शि = स्वम्पि।
___ आपः अतिक्रान्तानि = अत्यप् शहना अत्याम्पि, अत्यम्पि प्रयोगीनी सापनि । स्वाम्पि, स्वम्पि प्रभागे ४२वी.
(3) बढ्यः आपः येषु तानि = बह्वप् शहने 'पूजास्वतेः ७.३.७२' सूत्रधी समासान्तनो प्रतिषेध न यता 'ऋक्पू:० ७.३.७६' सूत्रथी अत् समासान्त प्राप्त छ. परंतु 'समासान्ताऽऽगम-संज्ञा-ज्ञापक-गणननिर्दिष्टान्यनित्यानि'न्यायानुसार बह्वप शहने मनित्य अत् समासान्तनी प्राप्ति नथीतती. तथा व्यवधाय अत् समासान्त न यता बह्वप् शहना बह्वाम्पि, बह्वम्पि प्रयोगो स्वाम्पि, स्वम्पि प्रयोग प्रभागे साधनि । ४२वायी निष्पन्न यशे ।।८९।।
अभ्वादेरत्वसः सौ ।। १.४.९० ।। बृ.व.-अत्वन्तस्यासन्तस्य च भ्वादिवर्जितस्य संबन्धिनः स्वरस्य शेषे सौ परे दीर्घो भवति। अतु-भवान्, कृतवान्, गोमान्, यवमान्, एतावान् ; अस्-अप्सराः, अङ्गिराः, चन्द्रमाः, स्थूलशिराः, सुमनाः। अभ्वादेरिति किम्? पिण्डं ग्रसते-पिण्डग्रः, चर्म वस्ते-चर्मवः। * अर्थवद्ग्रहणे नानर्थकस्य * इत्येव सिद्धे अभ्वादेरिति वचनम् * अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्ति * इति न्यायज्ञापनार्थम्, तेनात्रापि भवति-खरणाः, खुरणाः । अधातोरित्यकृत्वाऽभ्वादेरिति करणं भ्वादीनामेव वर्जनार्थम्, तेनेह भवति-गोमन्तमिच्छति क्यन् क्विप् गोमान्, एवम्-स्थूलशिराः। शेष इत्येव? हे भवन्!, हे सुमनः!। 'अतु' इति उदितकरणादृदितो न भवति-पचन्, जरन् ।।१०।।