________________
३७२
(v) स्वाप:
* 'रः पदान्ते० १.३.५३'
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન
* स्वप् + जस्, * 'अप: १.४.८८ ' स्वाप् + जस्, सो रुः २.१.७२ 'स्वापर्
स्वापः ।
(2) (a) बह्वपा:
→ बह्वप् + अत् = बह्वप + जस्, 'समानानां तेन० १.२.१'
'रः पदान्ते० १.३.५३ 'बह्वपाः ।
* 'एकार्थं चाने० ३.१.२२ 'बह्व्यः आपः येषु ते = बह्वप्, 'ऋक्पू: ० ७.३.७६ ' बह्वपास्, 'सो रुः २.१.७२'बह्वपार्
खर्डी बह्वप + जस् अवस्थाभां घुट् जस् प्रत्यय जने बह्वप् गत अप्ं वय्ये अत् समासान्तनुं व्यवधान छे. भाटे जा सूत्रधी अप् नो स्वर हीर्ध न थयो. बह्वप् ने 'पूजास्वते० ७.३.७२' सूत्रथी समासान्तनो प्रतिषेध नथी धयो भाटे ‘ऋक्पू:० ७.३.७६' सूत्रधी अत् समासान्त थयो छे.
(3) घुट् प्रत्ययो न परमां वर्तता या सूत्रथी अप् नो स्वर हीर्ध थाय जेवुं प्रेभ ?
(a) हे स्वप्!
* 'दीर्घङ्याब्० १.४.४५'
(a) अपः पश्य * अप् + शस् = अपस्, 'सो रुः २.१.७२' अपर्, 'रः पदान्ते० १.३.५३ '
→ अपः पश्य ।
*
અહીં શત્ પ્રત્યય ઘુટ્ સંજ્ઞક નથી માટે આ સૂત્રથી અપ્ નો સ્વર દીર્ઘ ન થયો.
(4) आ सूत्रधी शेष (संजोधन भेऽवयनना सि प्रत्यय सिवायना ) 6 घुट् प्रत्ययो परमां वर्तता अप् नो સ્વર દીર્ઘ થાય એવું કેમ ?
-
(3)
* 'एकार्थं चाने० ३.१.२२ शोभना आपो यस्य स = स्वप् + सि (सं.), हे स्वप् ! ।
અહીં સ્વર્ ગત મÇ શબ્દની પરમાં સંબોધન એકવચનનો સિ પ્રત્યય છે, માટે અપ્ નો સ્વર દીર્ઘ ન
थयो । ८८ ।।
नि वा ।। १.४.८९।।
बृ.वृ.–अपः स्वरस्य नागमे सति घुटि परे वा दीर्घो भवति । स्वाम्पि, स्वम्पि ; अत्याम्पि, अत्यम्पि ; समासान्तविधेरनित्यत्वात् बह्वाम्पि, बह्वपि ।। ८९ ।।