________________
१.४.८८
3७१ 'अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्ति'न्याय डोवाथी या सूत्रथी थती हीविधिमा અમે અનર્થક રૂદ્ અંશ સહિતના ભિ પ્રત્યયાન્તવામિ વિગેરે શબ્દોનું ગ્રહણ કરી શકવાથી વાણી વિગેરે પ્રયોગો सिद्ध ५६ ५४शे. 'अनिनस्मन् 'न्याय भएछ सूत्रमा अन्-इन्-अस् मन् प्रत्ययन अडथु खोय ते सूत्रनी प्रवृत्ति अर्थवान् मने अनर्थ मन्ने ४२ना अन्-इन्-अस्-मन् संतवाणा नामस्थणे थाय छे.' ७वे વામિ વિગેરે શબ્દોનું આ સૂત્રથી થતી દીર્ઘ વિધ્યર્થે ગ્રહણ શક્ય બનતા આ સૂત્રમાં દર્શાવેલો નિયમ પણ તેમને सागुं५शे. तेथी घुट शि भने शेष सि प्रत्यय सिवायना प्रत्ययो ५२मा वर्तत। 'नि दीर्घः १.४.८५' सूत्रथा वाग्मिन् ना इ स्व२नो ही माहेश न थ६ शवाथी वाग्मिनौ, वाग्मिनः विगैरे प्रयोगो सिद्ध थशे.
(7) १.न्यासनी 'तदन्तविधिमिति-ननु ‘अनिनस्मन्०' इत्यत्रातोरनिर्देशात्...' पंतनुं वि१२॥ सखी नयी यु. म माग अभ्वादे० १.४.९०' सूत्रना.न्यासनी पंडितना विव२१मा ते पहा व्यिो छे ।।८७ ।।
अपः ।। १.४.८८।।
बृ.व.-अप: स्वरस्य शेषे घुटि परे दीर्घो भवति। आपः, शोभना आपो यत्र-स्वाप, स्वापम्, स्वापो, स्वापः। 'बह्वपाः' इत्यत्र तु समासान्तेन व्यवधानान्न भवति। घुटीत्येव ? अप: पश्य। शेष इत्येव ? हे स्वप्!।।८।।
સૂત્રાર્થ - શેષ છુટું પ્રત્યયો પરમાં વર્તતા શબ્દનો સ્વર દીર્ધ થાય છે.
वि१२।२१ :- (1) eid -
(i) आप: - * 'आपः क्विप् ह्रस्वश्च (उणा० ९३१)' → आप् (धातु) + विप् = अप् + जस्, * 'अप: १.४.८८' → आप् + जस् = आपस्, * 'सो रुः २.१.७२' → आपर्, * 'र: पदान्ते० १.३.५३' →
आपः।
अप शहना प्रयोगो महुवयनमा । थाय छ, भाटे सही मात्र मबुपयननु जस् प्रत्ययान्त आपः दृष्टांत દર્શાવ્યું છે.
(ii) (A)स्वाप (iii) स्वापम् (iv) स्वापौ स्वप् + सि स्वप् + अम्
स्वप् + औ * 'अपः १.४.१८'
स्वाप् + सि स्वाप् + अम्
स्वाप + औ * 'दीर्घङ्याब्० १.४.४५' → स्वाप्
= स्वाप्। = स्वापम्।
= स्वापौ। (A) शोभना आपो यस्य यत्र वा स = स्वप्