________________
33४
(iii) पथ: (iv) पथा
पथिन् + शस् पथिन् + टा * ‘इन् डी० १.४.७९' → पथ् + शस्
पथ् + टा * ‘सो रुः २.१.७२' → पथर् * 'र: पदान्ते० १.३.५३' → पथ:
(v) पथे
पथिन् + डे पथ + डे
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન (vi) पथः ।
पथिन् + ङसि डस् पथ् + ङसि ङस्
पथर
पथः
*
= पथः।
= पथा।
= पथे।
= पथः।
(ix) पथि
पथिन् + डि पथ् + डि
**
(vii) पथोः (viii) पथाम्
पथिन् + ओस् पथिन् + आम् * 'इन् ङी० १.४.७९' → पथ् + ओस् पथ् + आम् * 'सो रु: २.१.७२' → पथोर् * 'र: पदान्ते० १.३.५३' → पथोः
___ = पथोः। = पथाम्।
*
= पथि।
शोभनः मन्था यस्याः सा (स्त्री.) ययोस्ते वा (नपुं.) = सुमथिन्, मथिन्, अविद्यमानः त्रभुक्षा यस्याः सा (स्त्री.) ययोस्ते वा (नपुं.) = अनृभुक्षिन् तेमा। ऋभुक्षिन् श होना वृत्तिमा विदा सुमथी स्त्री कुले वा विगैरे પ્રયોગોની સાધનિકા ઉપર પ્રમાણે સમજવી.
(3) शंst:- मासूत्रमा 'इनः लुक्' (इन् नो पोप थाय छ) माम मेहनिर्देश न ४२। 'इन् लुक्' (इन् લુકુ થાય છે) આ પ્રમાણે અભેદ નિર્દેશ કેમ કર્યો છે?
रामाधान:- को 'इनः लुक्' भाम मेहनिर्देश ४२वामां मापे तो 'षष्ठ्यान्त्यस्य ७.४.१०६' परिभाषानुसारे આ સૂત્રથી fથ વિગેરે નામોનાર્ અંશના અંત્ય અવયવનનો જ લોપ થવાની આપત્તિ આવે. સંપૂર્ણ અંશનો सो५ ५६ ५ ते माटे सूत्रमा ‘इन् लुक्' मा प्रमाणे अमेह निर्देश यो छ ।।७९ ।।
वोशनसो नश्चामन्त्र्ये सौ ।। १.४.८०।। बृ.वृ.-आमन्त्र्येऽर्थे वर्तमानस्योशनस्-शब्दस्य सौ परे नकारो लुक् चान्तादेशौ वा भवतः। हे उशनन्!, हे उशन!, पक्षे हे उशनः!। आमन्त्र्य इति किम्? उशना। साविति किम् ? हे उशनसौ! ।।८।।
मामन्य अर्थमा पूर्तता उशनस् शहना अंत्य स् नो सि (सं.गो.व.) प्रत्यय ५२मां पति न् આદેશ અને લોપ વિકલ્પ થાય છે.