________________
१.४.७९
૩૩૧
મૂકીએ તો યિન્ વિગેરે શબ્દોનાં ધ્ નો જ ર્ આદેશ પ્રાપ્ત થતા ૠમુક્ષિન્ શબ્દમાં શ્ ન હોવાથી તેનો આદેશ નિવર્તન(A) પામે. આમ સૂત્રમાં ‘થઃ’ પદનું ઉપાદાન ચિત્ અને ચિન્ ના માત્ર છ્ નો જ ર્ આદેશ થાય તે માટે તેમજ ર્ આદેશ કરવાની બાબતમાં ક્ રહિત મુક્ષિન્ શબ્દની નિવૃત્તિ થાય તે માટે કર્યું છે.
(2) या सूत्रने लगता दृष्टांतो आगणनां पथिन्-मथिन्-ऋभुक्षः ० १.४.७६' भने 'ए: १.४.७७' सूत्रमां दृर्शावला पन्थाः पन्थानौ, पन्थानः, पन्थानम्, पन्थानौ तेभor मन्थाः, मन्थानौ, मन्थानः, मन्थानम्, मन्थानौ विगेरे समन्वा. त्यां या जधा प्रयोगोनी साधनिडामा 'थो न्थ् १.४.७८ ' सूत्रनी प्रवृत्ति दृर्शावी छे, तेथी दृष्टांतो ત્યાં જોઇ લેવા.
(3) घुट् प्रत्ययो ४ परमां वर्तता खा सूत्रथी पथिन्-मथिन् ना थ् नो न्य् आहेश थाय खेवं प्रेम ?
(a) (B) सुपथी
(b) बहुपथी कुले
* 'औरी: १.४.५६'
* ‘इन् ङी० १.४.७९'
सुपथिन् + औ
→ सुपथिन् + ई
सुपथ् + ई
= सुपथी ।
=
बहुपथिन् + औ
बहुपथिन् + ई
बहुपथ् + ई
= बहुपथी ।
=
* ‘इन् ङी० १.४.७९'
* 'सो रुः २.१.७२'
* 'रः पदान्ते० १.३.५३'
(c) पथः पश्य
पथिन् + शस् पथ् + शस्
→ पथर्
पथः ।
जाहीं जधे घुट् प्रत्ययो परमां न होवाथी नपुंसलिंग सुपथिन् भने बहुपथिन् शब्होना तेभन्४ पथिन् શબ્દના વ્ નો આ સૂત્રથી ર્ આદેશ ન થયો ।।૭૮ ।।
इन् ङी - स्वरे लुक् ।। १.४.७९।।
(1)
(2)
बृ.वृ.―पथ्यादीनां नकारान्तानां ङीप्रत्यये अघुटस्वरादौ परे 'इन्' अवयवो लुक् भवति । सुपथी स्त्री कुले वा, पथः, पथा, पथे, पथः २, पथोः २, पथाम्, पथि; एवम् सुमथी स्त्री कुले वा, मथ:, मथा; अनुभुक्षी सेना कुले वा ऋभुक्षः, ऋभुक्षा। अभेदनिर्देशः सर्वादेशार्थः ।।७९।।
सूत्रार्थ :
=
स्त्रीलिंगनो ङी प्रत्यय जने अघुट् (= घुट् सिवायना) स्वराहि स्याहि प्रत्ययो परमां वर्तता न प्राशन्त पथिन्, मथिन् जने ऋभुक्षिन् नाभोना इन् अंशनो सोच थाय छे.
(A) આ સૂત્રમાં ૠમુક્ષિન્ શબ્દની અનુવૃત્તિ અટકી નથી જતી પણ સૂત્રમાં “થઃ” પદ મૂક્યું હોવાથી થ કાર રહિત ૠ મુક્ષિન્ આ સૂત્રની પ્રવૃત્તિમાંથી નિવૃત્ત (બાકાત) થઇ જાય છે. બાકી જો તેની આ સૂત્રમાં અનુવૃત્તિ અટકી જાય तो पछी आगणना सूत्रमां तेनी अनुवृत्ति यासीन शडे न्यारे आगणना इन् ङी- स्वरे० १.४.७९' सूत्रभां तेनी અનુવૃત્તિ તો ચાલે છે.
(B) (a) शोभनः पन्था ययोस्ते = सुपथिन् (b) बहवः पन्थानो ययोस्ते बहुपथिन् ।