________________
१.४.७४
सूत्रार्थ :
૩૧૫
ઓ કારાન્ત નામના ઓ નો જ તેનાથી વિહિત પુત્ પ્રત્યયો પરમાં વર્તતા ઔ આદેશ થાય છે.
विवराग :- (1) दृष्टांत -
(i) πt:
गो + सि
'ओत औ: १.४.७४'गौ+ सि
'सो रुः २.१.७२' → गौर्
* 'रः पदान्ते० १.३.५३ 'गौः ।
* 'एकार्थं ० ३.१.२२'
* 'गोश्चान्ते० २.४.९६'
* 'सो रुः २.१.७२'
* 'र: पदान्ते० १.३.५३'
(a) चित्रगुः
(ii) गावौ गो + औ
गौ + ओ
गाव् + औ
* 'ओत औ: १.४.७४'
* 'ओदौतो० १.२.२४'
* 'सो रुः २.१.७२'
* 'रः पदान्ते० ९.३.५३' →
चित्रा गौर्यस्य स =
←--
विगेरे प्रयोगो लुनातीति विच् (०) = लू ने 'क्विबन्ता धातुत्वं नोज्झन्ति शब्दत्वञ्च प्रतिपद्यन्ते (A) ' न्यायानुसारे ‘नामिनो गुणो० ४.२.१' सूत्रथी गुए। थवाना अरागे निष्पन्न लो शब्हनो लौः प्रयोग तेभन्Y शोभनो गौः = सुगौः, गामतिक्रान्तः = अतिगौः प्रियः द्यौः ययोस्तौ = प्रियद्यावौ द्यामतिक्रान्तौ = अतिद्यावी, हे गौः !, हे द्यौः !, कुत्सितो गौः = किंगोः जने न गौः अगौः आा जधा प्रयोगोनी साधनि । गौः विगेरे प्रयोगो प्रभाएगे समन्वी. तेभन्Y सुगौः अने अतिगौः प्रयोगस्थणे 'पूजास्वतेः ७.३.७२' सूत्रथी, किंगौः प्रयोगस्थणे 'न किमः क्षेपे ७.३.७०’ सूत्रधी अने अगौः प्रयोगस्थणे 'नञ् तत्पुरुषात् ७.३.७१' सूत्रथी समासान्तनो प्रतिषेध थवाना आएंगे 'गोस्तत्पुरुषात् ७.३.१०५' सूत्रथी अट् समासान्त नहीं थाय.
=
(2) ओ !|रान्त नामना ओ नोखा सूत्रथी ओ आहेश थाय जेवुं प्रेम ?
गावौ ।
→ चित्रगो
→ चित्रगु + सि
→ चित्रगुर्
चित्रगुः ।
(A) uuнi faq (0) u Guanyial faq (0) j upi acrisy &.
* 'एकार्थं० ३.१.२२'
* 'गोश्चान्ते० २.४.९६ '
* 'इदुतोऽस्त्रे० १.४.२१'
(iii) गावः गो + जस्
गौ + जस्
गाव् + जस्
गावर्
गाव:
= गावः ।
(b) चित्रगू
→
→
चित्रा गौर्यस्य स =
चित्रगो
चित्रगु + औ
चित्रगू ।