________________
१.४.७०
* 'तदस्यास्ति० ७.२.१ '
* ‘अप्रयोगीत् १.९.३७’
* 'ऋदुदित: १.४.७०'
(vii) गोमान् गो
थयो.
→ गो + मतु
→ गो + मत् + सि
→ गोमन्त् + सि
'अभ्वादेरत्व० १.४.९० 'गोमान्त् + सि
*‘दीर्घङ्याब्० १.४.४५' * 'पदस्य २.१.८९'
गोमान्त्
→ गोमान् ।
(viii) श्रेयान्
श्री
→ श्री + ईयसु
→ श्री + ईयस्
* गुणाङ्गाद्० ७.३.९'
* 'अप्रयोगीत् १.१.३७'
* 'प्रशस्यस्य श्रः ७.४.३४'
* 'अवर्णस्येवर्ण० १.२.६ '
* 'ऋदुदित: १.४.७० '
* 'स्महतोः ९.४.८६ '
* ‘दीर्घङ्याब्० १.४.४५'
* 'पदस्य २.१.८९'
309
→
→
श्र + ईयस्
श्रेयस् + सि
→
श्रेयन्स् + सि
→ श्रेयान्स् + सि
→ श्रेयान्स्
→ श्रेयान्।
(4) घुट् प्रत्ययो परमां होय तो न खा सूत्रधी न् खागम धाय जेवुं प्रेम ?
(a) गोमता
* गावः सन्ति अस्य = गोमत् + टा = गोमता ।
અહીંટ પ્રત્યય ઘુટ્ સંજ્ઞક ન હોવાથી ૩ ઇત્વાળા મત્તુ પ્રત્યયાન્ત ગૌમત્ શબ્દને આ સૂત્રથી ૬ આગમ ન
Οι
(5) शं1 :- आ सूत्रमां पूर्वसूत्री स्वरात् भने धुटां प्राग् नी अनुवृत्ति आवे छे. तेथी खा सूत्रथी न् આગમ તેવા સ્થળે જ થઇ શકે કે જ્યાં ૠ અને ૩ ઇત્વાળા છુટ્ વર્ણાન્ત નામોમાં સ્વરથી અવ્યવહિત પરમાં છુટ્ वार्ग संभवतो होय. तो हवे उ त्वाणा (टुनदु समृद्धौ) नन्द् विगेरे धातुजोने तो उपदेश अवस्थाभां ०४ (अर्थात् उन्नु याग प्रत्ययो न लाग्या होय तेवी भूण अवस्थामां 67 ) उदितः स्वरान्नोन्तः ४.४.९८ ' सूत्रधी स्वरथी परमां न् खगभ थर्ध नतो होवाथी क्विप् (०) प्रत्यय सागवाना शुगे पाछनथी नाम जनेला तेजोभां स्वरथी અવ્યવહિત પરમાં છુટ્ વર્ણ સંભવતો ન હોવાથી તેમને આ સૂત્રથી ર્ આગમ ન થઇ શકે. પણ ૠ ઇત્વાળા (રાન્ दीप्तौ) राज् विगेरे धातुखोने तो डोईपाएग सूत्रथी न् खागभनी प्राप्ति न वर्तता क्विप् (०) प्रत्यय सागवाना आएंगे પાછળથી નામ બનેલા તેઓમાં સ્વરથી અવ્યવહિત પરમાં ટ્ વર્ણ સંભવતો હોવાથી તેમને તો આ સૂત્રથી ગ્ આગમ થવો જોઇએ. તો કેમ નથી કરતા ?
समाधान :- ‘उदितः स्वरान्नोन्तः ४.४.९८ ' सूत्रमां धातुनो अधिार होवाथी भ्वादि धातुखोभां ने अर्धपाग उ त्वाणा धातुजो होय तेभने ते ४ सूत्रथी न् खागम सिद्ध थ भय छे. तेथी 'उदितः स्वरान्नोन्तः ४.४.९८' सूत्र ४२ता खा सूत्रपर्ती उदित अंश पृथङ् रथायेलो होवाथी तेना द्वारा या सूत्रभां न् आगम ३५ कार्य