SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસનું (iii) महान् – (मह पूजायाम्) मह्, महयति ( पूजयति) लोकोत्तमान् अर्थभां 'दुहिवृहि० (उणा ८८४) ' → मह् + कतृ, 'अप्रयोगीत् १.१.३७ ' मह् + अत् = महत् + सि, 'ऋदुदित: १.४.७० ' महन्त् + सि * ‘न्स्महतोः ९.४.८६’→ महान्त् + सि, दीर्घङ्याब्० १.४.४५ 'महान्त्, 'पदस्य २.१.८९ 'महान् । ३०६ (iv) सुदन् – शोभना दन्ता यस्य स = सुदन्त (बहु.), 'वयसि दन्तस्य० ७.३.१५९' सुदतृ + सि *‘अप्रयोगीत् १.१.३७’→ सुदत् + सिॠदुदित: १.४.७०' सुदन्त् + सि, 'दीर्घङ्याब्० १.४.४५' → सुदन्त्, 'पदस्य २.१.८९ 'सुदन् बालः । (3) उ त्वाणा दृष्टांत - (v) चकृवान् (डुकंग् करणे) कृ कृ + क्वसु * 'तत्र क्वसुकानो० ५.२.२ ' * ‘अप्रयोगीत् १.१.३७’ → कृ + वस् * 'द्विर्धातु परोक्षा० ४.१.१' → कृ कृ + वस् * 'ऋतोऽत् ४.१.३८' * 'कङश्चञ् ४.१.४६’ * 'ऋदुदितः ९.४.७० ' * 'स्महतो० ९.४.८६ ' * ‘दीर्घङ्याब्० ९.४.४५' 'पदस्य २.१.८९' →क कृ + वस् → च कृ + वस् + सि → चकृवन्स् + सि →>> चकृवान्स् + सि चकृवान्स् → चकृवान् । * 'वा वेत्ते: ० ५.२.२२' (vi) विद्वान् * 'अप्रयोगीत् १.१.३७' * 'ऋदुदितः ९.४.७०' * 'स्महतो० १.४.८६ ' * 'दीर्घङ्याब्० १.४.४५' * 'पदस्य २.९.८९' (विदक् ज्ञाने) विद् विद् + क्वसु विद् + वस् + सि → विद्वन्स् + सि → विद्वान्स् + सि विद्वान्स् → विद्वान् ।
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy