________________
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસનું
(iii) महान् – (मह पूजायाम्) मह्, महयति ( पूजयति) लोकोत्तमान् अर्थभां 'दुहिवृहि० (उणा ८८४) ' → मह् + कतृ, 'अप्रयोगीत् १.१.३७ ' मह् + अत् = महत् + सि, 'ऋदुदित: १.४.७० ' महन्त् + सि * ‘न्स्महतोः ९.४.८६’→ महान्त् + सि, दीर्घङ्याब्० १.४.४५ 'महान्त्, 'पदस्य २.१.८९ 'महान् ।
३०६
(iv) सुदन् – शोभना दन्ता यस्य स = सुदन्त (बहु.), 'वयसि दन्तस्य० ७.३.१५९' सुदतृ + सि *‘अप्रयोगीत् १.१.३७’→ सुदत् + सिॠदुदित: १.४.७०' सुदन्त् + सि, 'दीर्घङ्याब्० १.४.४५' → सुदन्त्, 'पदस्य २.१.८९ 'सुदन् बालः ।
(3) उ त्वाणा दृष्टांत -
(v) चकृवान्
(डुकंग् करणे) कृ
कृ + क्वसु
* 'तत्र क्वसुकानो० ५.२.२ '
* ‘अप्रयोगीत् १.१.३७’
→ कृ + वस्
* 'द्विर्धातु परोक्षा० ४.१.१' → कृ कृ + वस्
* 'ऋतोऽत् ४.१.३८'
* 'कङश्चञ् ४.१.४६’
* 'ऋदुदितः ९.४.७० '
* 'स्महतो० ९.४.८६ '
* ‘दीर्घङ्याब्० ९.४.४५'
'पदस्य २.१.८९'
→क कृ + वस्
→ च कृ + वस् + सि
→ चकृवन्स् + सि
→>>
चकृवान्स् + सि
चकृवान्स्
→ चकृवान् ।
*
'वा वेत्ते: ० ५.२.२२'
(vi) विद्वान्
* 'अप्रयोगीत् १.१.३७'
* 'ऋदुदितः ९.४.७०'
* 'स्महतो० १.४.८६ '
* 'दीर्घङ्याब्० १.४.४५'
* 'पदस्य २.९.८९'
(विदक् ज्ञाने) विद्
विद् + क्वसु
विद् + वस् + सि
→ विद्वन्स् + सि
→ विद्वान्स् + सि
विद्वान्स्
→ विद्वान् ।