________________
१.४.५२
२०१
(xvii) हे प्रियाष्टाः! (xviii) हे प्रियाष्टन्! - प्रियाः अष्ट यस्य स = प्रियाष्टाः, तत् सम्बुद्धौ = प्रियाष्टन् + सि ।
प्रियाष्टन् + सि * 'वाष्टन आः० १.४.५२' → प्रियाष्ट + आ + सि | * 'दीर्घयाब्० १.४.४५' → प्रियाष्टन् * 'समानानां० १.२.१' → प्रियाष्टा + सि
हे प्रियाष्टन्!। * 'सो रुः २.१.७२' → प्रियाष्टार् * 'र: पदान्ते० १.३.५३' → हे प्रियाष्टाः!।
(3) 'विश्रान्तविधायर' भने 'उप' अष्टन् । संधी जस्-शस् प्रत्ययो ५२मां पति मा सूत्रनी प्रवृत्तिने ७२छ छ. तेथी तमना भते प्रियाष्टन् शहने वाला जस्-शस् प्रत्ययो भन्यसंधी तात्यो मा सूत्रथी अष्टन् ना न् नो आ माहेश नही थाय. तेथी मात्र प्रियाष्टानः तिष्ठन्ति भने प्रियाष्ट्नः पश्य माम में એક પ્રયોગ જ થશે. સાધનિકા ઉપર જોઈ લેવી. (4) मा सूत्रथा स्या प्रत्ययो । ५२मां qat अष्टन् ना न् नो आ माहेश थाय भेटम ? (a) अष्टकः संघः
(b) अष्टता अष्टौ मानमस्य =
अष्टानां भावः = * 'संख्यायाः० ६.४.१७१' → अष्टन् + क | * 'भावे त्व० ७.१.५५' → अष्टन् + ता * 'नामसिद० १.१.२१' → पसं।
* 'नामसिद० १.१.२१' + ५ * 'नाम्नो नो० २.१.९१' → अष्ट+क
* 'नाम्नो नो० २.१.९१' → अष्ट+ता=अष्टता+सि * 'सो रु: २.१.७२' → अष्टकर
* 'दीर्घङ्याब्०१.४.४५' → अष्टता। * 'र: पदान्ते० १.३.५३' → अष्टकः।
(c) अष्टत्वम्
अष्टानां भावः = * 'भावे त्व० ७.१.५५' → अष्टन् + त्व * 'नामसिद० १.१.२१' → पसं॥ * 'नाम्नो नो० २.१.९१' → अष्ट+त्व=अष्टत्व+सि * 'अतः स्यमो० १.४.५७' → अष्टत्व + अम् * 'समानादमो० १.४.४६' → अष्टत्व + म्
= अष्टत्वम्।