________________
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન २०० (ix) प्रियाष्टौ
(x) प्रियाष्टानो प्रियाः अष्टौ ययोस्तौ = प्रियाष्टन् + औ
प्रियाः अष्टौ ययोस्तौ = प्रियाष्टन् + औ * वाष्टन आः० १.४.५२' → प्रियाष्ट + आ + औ| * 'नि दीर्घः १.४.८५' → प्रियाष्टान् + औ * 'समानानां० १.२.१' → प्रियाष्टा + औ
= प्रियाष्टानौ। * 'ऐदौत् सन्ध्य० १.२.१२' → प्रियाष्टो।
*
(xi) प्रियाष्टाः
__(xii) प्रियाष्टानः प्रियाः अष्टौ येषां ते = प्रियाष्टन् + जस् | प्रियाः अष्टौ येषां ते = प्रियाष्टन् + जस् * 'वाष्टन आः० १.४.५२'→ प्रियाष्ट + आ + जस् | * 'नि दीर्घः १.४.८५' → प्रियाष्टान् + जस् * 'समानानां० १.२.१' → प्रियाष्टा + जस् |* ‘सो रु: २.१.७२' → प्रियाष्टानर् * ‘सो रुः २.१.७२' → प्रियाष्टार् * 'र: पदान्ते० १.३.५३' → प्रियाष्टानः। * 'र: पदान्ते० १.३.५३' → प्रियाष्टाः।
(xii) प्रियाष्टाम् (xiv) प्रियाष्टानम् - प्रियाः अष्टौ यस्य स = प्रियाष्टाः, तम् = प्रियाष्टन् + अम्
प्रियाष्टन् + अम् * 'वाष्टन आः० १.४.५२' → प्रियाष्ट + आ + अम् * 'नि दीर्घः १.४.८५' → प्रियाष्टान् + अम् * 'समानानां० १.२.१' → प्रियाष्टा + अम्
= प्रियाष्टानम्। * 'समानानां० १.२.१' → प्रियाष्टाम्।
(xv) प्रियाष्टः (xvi) प्रियाष्ट्न: - प्रियाः अष्ट येषां ते = प्रियाष्टाः, तान् =
*
प्रियाष्टन् + शस् * 'वाष्टन आः० १.४.५२' → प्रियाष्ट + आ + शस् | * ‘अनोऽस्य २.१.१०८' * समानानां० १.२.१' → प्रियाष्टा + शस् |* ‘सो रुः २.१.७२' * 'लुगातोऽनापः २.१.१०७' → प्रियाष्ट् + शस् * 'र: पदान्ते० १.३.५३' * ‘सो रुः २.१.७२' → प्रियाष्टर् * 'र: पदान्ते० १.३.५३' → प्रियाष्टः ।
प्रियाष्टन् + शस् → प्रियाष्ट्न् + शस् → प्रियाष्ट्नर् → प्रियाष्ट्नः ।
*
*