________________
૧૮૨
શ્રસિદ્ધહેમચન્દ્રશબ્દાનુશાસન (शंst :- में जाम 5२. आसूत्रमाथी स्थाहिनी अधिकार 61 61st El. Tथी चि + नु + अम् अवस्थामा मयसूत्रांनी प्रवृत्ति प्राप्त होपाथी भन्ने सूत्रो स्यमने आने तथा 'पूर्व-पर-नित्य-अन्तरगअपवादानामुत्तरोत्तरं बलीयः' न्यायानुसार ५२.५ मने नित्यत्पने बधन उश्नोः ४.३.२' सूत्रनी प्रवृत्ति एवं थपाथी अचिनवम् प्रयोग नियन्न यो छ तस्वीरी १४१५.
સમાધાન - પૂર્વસૂત્રોથી સહજપણે આવતા સ્યાદિના અધિકારને લઇને જો વિનવ પ્રયોગ નિષ્પન્ન थ ती होय तो 'पूर्व-पर-नित्य-०' न्यायनी अपेक्षा राजी तनी म०पत्ति १२वामां गौरव गाय(4). माटे तमारी बात परामर नथी.) ।।४६।।
दी| नाम्यतिसृ-चतसृ-षः।। १.४.४७।। बृ.व.-तिसृ-चतसृ-षकार-रेफान्तवर्जितशब्दसम्बन्धिनः पूर्वस्य समानस्यामादेशे नामि परे दीर्घो भवति। श्रमणानाम्, मुनीनाम्, साधूनाम्, बुद्धीनाम्, धेनूनाम्, वारीणाम्, त्रपूणाम्, पितॄणाम्, मातृणाम्, कर्तृणाम्। अतिसृ-चतसृ-ष इति किम् ? तिसृणाम्, चतसृणाम्, षण्णाम्, चतुर्णाम्। अ) इति प्रतिषेधेन नकारेण व्यवहितेऽपि नामि दीर्घो ज्ञाप्यते-पञ्चानाम्, सप्तानाम्। नामीति किम्? चर्मणाम्। स्यादावित्येव ? दधिनाम, चर्मनाम, अनर्थकत्वाद् वा ।।४७।। सूत्रार्थ :- आम् (५.५.५.) प्रत्ययन। माहेशाभूत नाम् प्रत्यय ५२मां पता तिस्, चतस्, ष ४।२।न्त भने र
रान्त श६ सिवायना संबंधी (नाम् नी) पूर्वना समान स्वरनो ही माहेश थाय छे.
सूत्रसमास :- .तिसा च चतसा च षश्च रश्च इत्येतेषां समाहारः = तिसृ-चतसृ-पू (स.इ.)। 'षश्च रश्च' इत्यत्र
___ अकार उच्चारणार्थः। न तिसृ-चतसृष् = अतिसृ-चतसृष् (नञ् तत्.)। तस्य = अतिसृ-चतसृषः ।
वि१२॥२॥ :- (1) मा सूत्रमा अत आः स्यादौ० १.४.१' सूत्रथी स्वाहिनी अनुवृत्ति मावे छ. तेथी सूत्रमा शविला नामि ५४थी स्थाहिना आम्प्रत्ययनामा माशाभूत नाम्नु अडथशे. माथी पृ.वृत्तिमा आमादेशे नामि परे' पंडित दशावी छ.
(A)
અધિકાર દ્વારા કાર્ય સિદ્ધ થતું હોય તો ન્યાય કે પરિભાષાનો આશ્રય કરવો ગૌરવ ગણાય' આ વાતને સિદ્ધ ४२ती १.४.२' सूत्रना.न्यासनी मा पंडितो ध्यान ५२ देवी - ननु विनाऽपि स्याद्यधिकारम् 'अर्थवद्ग्रहणे नानर्थकस्य' इति न्यायाद् भिस्सा-भिस्सटाशब्दयोरेकदेशस्य भिसोऽनर्थकत्वादैस् न भविष्यति, सत्यम्-अविच्छेदार्थं स्याद्यधिकारः, स चेहानुवर्तमानः ‘अर्थवद्ग्रहणे नानर्थकस्य' इत्येतन्न्यायानपेक्षं विशिष्टस्यैव भिस ऐसादेशं नियमयतीत्येतदर्थं नायमपेक्षणीय इति, 'अपेक्ष्यमाणश्च न्यायः गौरवमादधाति'।