________________
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન
सभाधान :- भले ह्रस्व आहेशनो तभे सि प्रत्यय ३ये व्ययहेश कुरो, छतां गुएग नहीं थाय. प्रेम 'नित्यदिद्० १.४.४३' सूत्रथी हे नदि!, हे वधु ! विगेरे प्रयोगस्थणे हस्व आहेश य पछी भे तेनो जा सूत्रथी गुएगी हेवानो खोय तो 'नित्यदिद्० १.४.४३' सूत्रना नित्यदिद् शनुं इज भजतुं न होवाथी ते निरर्थ जने. साथी ‘नित्यदिद्० १.४.४३’सूत्रना नित्यदिद् अंशने यरितार्थ २वा तेना विधानसामर्थ्यथी हे नदि !, हे वधु ! विगेरे स्थणे खा सूत्रधी गुएग नहीं थाय. तेमन भानी सो ग्रंथहारश्रीने गुए। वो ईष्ट न होय तो तेजश्री हे नदि !, हे वधु ! विगेरॆ स्थणे ‘नित्यदिद्० १.४.४३ ' सूत्रधी ह्रस्व आहेश पुरी पुनः खा सूत्रधी तेनो गुए। श्वानुं प्रक्रियाकृत गौरव न १२. पए। ‘नित्यदिद्० १.४.४३' सूत्रना नित्यदिद् शनुं खा सूत्रमां उपाधान दुरी या सूत्र ने 'नित्यदिद्ह्रस्वस्य गुणः ' खायुं जनावे मेथी आमन्त्र्यार्थमां वर्तती नदी, वधू विगेरे नामोनां अंत्यस्वरनो सि (संजी.) प्रत्ययनी સાથે મળી સીધેસીધો ગુણ થઇ જાય. ગ્રંથકારશ્રીએ આવું સૂત્ર નથી બનાવ્યું તેના પરથી પણ સમજી શકાય છે કે દે नदि !, हे वधु ! विगेरे स्थणे या सूत्रधी गुण नहीं थाय. एवे 'उभयस्थाननिष्पन्नो० ' न्यायथी हे नदि !, हे वधु ! विगेरे સ્થળે થયેલા હ્રસ્વ આદેશનો જ્યારે સિ પ્રત્યય રૂપે વ્યપદેશ ન કરવામાં આવે ત્યારે માત્ર હ્રસ્વસ્વર જ વિદ્યમાન होवाथी सि प्रत्ययना अभावे खा सूत्रथी गुएग थवानो सवाल न रहे तो नथी ।।४१।।
૧૬૬
एदापः ।। १.४.४२ ।।
बृ.वृ.-आमन्त्र्येऽर्थे वर्तमानस्याऽऽबन्तस्य सिना सह एकारान्तादेशो भवति । है खट्वे!, हे बहुराजे !, हे बहुखट्वे विष्टर!। आ आप इत्याकारप्रश्लेषादिह न भवति - हे प्रियखट्व ! औप इति किम् ? हे कीलालपाः ! । आमन्त्र्य इत्येव ? खट्वा ।।४२।।
(3)
सूत्रार्थ :
सूत्रसभास :
आमन्त्र्य अर्थभां वर्तता (आ प्राशन्त ३ये संभवता) आप् प्रत्ययान्त नामना अंत्य आ नो सि (सं.जे.व.) प्रत्ययनी साधे भजी ए महेश थाय छे.
आश्चासौ आप् च = आप् (कर्म.) । तस्य = आपः।
विवरण :- ( 1 ) दृष्टांत -
(i) हे खट्वे * खट्वा + सि, 'एदापः १.४.४२' हे खट्वे ! |
(ii) हे बहुराजे !
* 'एकार्थं चाने० ३.१.२२'
* 'ताभ्यां वापू० २.४.१५'→ * ‘डित्यन्त्य० २.१.१९४'
* 'एदापः १.४.४२'
बहवो राजानो यस्यां सा =
बहुराजन्
बहुराजन् + डाप् → बहुराज् + डाप्= बहुराजा + सि → हे बहुराजे ! ।
(iii) हे बहुखट्वे विष्टर !
इषदुना खट्वा = बहुखट्वा + सि → हे बहुखट्वे ! ।
* 'नाम्नः प्राग्० ७.३.१२'
* 'एदापः १.४.४२'