________________
१.४.२९
૧૨૧ (b) साधवे - * साधु + डे, * 'डित्यदिति १.४.२३' → साधो + डे , * 'ओदौतो० १.२.२४' → साधव + उ = साधवे।
અહીં બન્ને નામો પુલિંગ હોવાથી તેનાથી પરમાં રહેલા હિન્દુ પ્રત્યયોના આ સૂત્રથી રે વિગેરે આદેશ ના
थया.
(9) मा सूत्रनी प्रवृत्त्यर्थे स्त्रीलिंग नाम इ ४।२।न्त-उ ।।sोगेऽभे अभ ?
(a) गवे (b) नावे -* गो + उ भने नौ + डे, * 'ओदौतो० १.२.२४' → गव् + उ = गवे भने नाव + उ = नावे।
અહીં સ્ત્રીલિંગ નામ ? કારત-૩ કારાન્ત ન હોવાથી આ સૂત્રથી તેનાથી પરમાં રહેલા કિ પ્રત્યયોના રે विगेरे माशो न य ।।२८।।
स्त्रीदूतः ।।१.४.२९ ।। बृ.व.-नित्यस्त्रीलिङ्गादीकारान्तादूकारान्ताच्च शब्दात् परेषां तत्सम्बन्धिनामन्यसम्बन्धिनां वा स्यादेडितां स्थाने यथासंख्यं 'दै, दास्, दास्, दाम्' इत्येते आदेशा भवन्ति। नौ, नद्याः, नद्याः, नद्याम् ; लक्ष्म्यै, लक्ष्म्याः, लक्ष्म्याः , लक्ष्म्याम् ; कुरोरपत्यं स्त्री "दुनादि०" (६.१.११८) इत्यादिना ज्यः, तस्य "कुरोर्वा" (६.१.१२२) इति लुपि, “उतोऽप्राणिनश्च०" (२.४.७३) इत्यादिनोङि कुरूः, कुर्वे, कुर्वाः, कुर्वाः, कुर्वाम् ; वध्वै, वध्वाः, वध्वाः, वध्वाम् ; एवम्-ब्रह्मबन्ध्वै, ब्रह्मबन्ध्वाः २, ब्रह्मबन्ध्वाम् ; वर्षाभ्वे, वर्षाभ्वाः २, वर्षाभ्वाम् ; अतिलक्ष्म्यै अतितन्त्र्यै अतिवध्वै स्त्रियै पुरुषाय वा ; कुमारीमिच्छतीति क्यनन्तात् कुमारीवाचरतीति क्विबन्ताद् वा कर्तरि क्विप् कुमारी, तस्मै कुमार्य ब्राह्मणाय ब्राह्मण्यै वा ; खरकुटीव खरकुटी, तस्मै खरकुट्यै ब्राह्मणाय ब्राह्मण्यै वा। स्त्रिया इत्यनुवर्तमाने पुनः स्त्रीग्रहणं नित्यस्त्रीविषयार्थम्, तेनेह न भवति-ग्रामण्ये खलप्वे स्त्रियै। ईदूत इति किम्? मात्रे, दुहित्रे, बुद्ध्ये, धेनवे। 'आमलक्याः फलाय आमलकाय, अतिकुरवे, अतिकुमारये' इत्यत्रेदूत इति वर्णविधित्वेन स्थानिवद्भावाभावादीकारोकारान्तता नास्तीति न भवति। ङितामित्येव ? नद्यः, वध्वः ।।२९।। સૂત્રાર્થ:- નિત્યસ્ત્રીલિંગ ટુ કારાન્ત અને ૩ કારાન્ત શબ્દથી પરમાં રહેલા તેના સંબંધી કે અન્ય સંબંધી
स्या डे-ङसि-ङस्-ङि प्रत्ययना अनुभे दै-दास्-दास्-दाम् माहेश थाय छे. सूत्रसमास :- . ईच्च ऊच्च = ईदूत् (स.द्व.)। स्त्रियामीदूत् = स्त्रीदूत् (स.तत्)। तस्मात् = स्त्रीदूतः।
वि१२|| :- (1) it :- ने सूत्रस्थ स्त्रीदूत: ५६स्थणे स्त्रीयामीदूत् = स्त्रीदूत् भाम सप्तमात ५३५ समास उरीभे तो वीसिंगमा विलित इ २-उ ।२' मावो अर्थ थवाथी मनु 'उणादि -७११,७१५,८४३' सूत्रोथी