________________
૧૧૨
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન (b) नरपतौ - * 'षष्ठ्ययत्नात्० ३.१.७६' → नराणां पतिः = नरपति (तत्०) + डि, * 'डिर्डी १.४.२५' → नरपति + डौ, * 'डित्यन्त्य० २.१.११४' → नरपत् + डौ = नरपतो।
* 'सुः पूजायाम् ३.१.४४' → पूजितः सखा = सुसखि, * 'प्रात्यवपरि० ३.१.४७' → सखायमतिक्रान्त: = अतिसखि, मने * 'नाम्नः प्राग० ७.३.१२' → इषदून: सखा = बहुसखि भने इषदून: पतिः = बहुपति शहोने कि प्रत्यय सात 6५२ भु सापनि ४२पाथी सुसखौ, अतिसखौ, बहुसखौ भने बहुपतौ प्रयोगो निष्पन्न शे.
'मास स्थणे इ रान्त सखि-पति शो पण न डोपाथी मा सूत्रथी तमनाथी ५२मा २९सा ङि પ્રત્યયનો મો આદેશ ન થયો.
(7) उन्न्यासमा अन्य तरी'पगिनि' विगैरेने शाव्याछ, न्यारे मधुन्यासमा 'शटयन' વિગેરેને દર્શાવ્યા છે. આચાર્ય પાણિનિના મતે વહુ પ્રત્યય પૂર્વકના ત શબ્દથી પરમાં રહેલા કિ પ્રત્યયનો શો આદેશ थवाथी बहुपत्यो प्रयोग। थशे. मार्नु ४२१॥छ । पागनि व्या४२१मा पतिः समास एव (पा.सू. १.४.८)' સૂત્રમાં ઊંતિ શબ્દને સમાસમાં જ ‘ધિ' સંજ્ઞા થાય છે. વધુ પ્રત્યય પૂર્વકનો પતિ શબ્દ સમાસ પામેલ ન હોવાથી તેને ધિ संशा नही थाय. ममाव्या४२१मा 'ङिडौं १.४.२५' सूत्रछ, म पनि व्या२१मा तनी सामे अच्च धेः (पा.सू. ७.३.११९) सूत्रछ. मे सूत्रमा तमो 'धि' संश5 इ ७१२-त-उ७२न्त नामथी ५२मा २४ा ङि प्रत्ययनो
औ माहेश विछ भने साथे साथे त धि संश नामना अत्यनो अ ४२ माहेश ४२री मुनौ, साधौ विगैरे प्रयोगोनी सिद्धि ४२ ७. तो बहु प्रत्यय पूर्वना समास न पामेला पति शने पतिः समास एव (पा.सू. १.४.८)' सूत्रथी धि संशानी प्राप्तिनाममा 'अच्च धे: (पा.सू. ७.३.११९)' सूत्रनी प्रवृत्ति न थता बहुपती प्रयोग सिद्ध नही था५, ५२ औत् (पा.सू. ७.३.११८)' सूत्रथी ङि नो औ माहेश यता बहुपत्यो प्रयोग सिद्ध यथे ।।२६ । ।
न ना डिदेत् ।।१.४.२७।।
बृ.व.-केवलसखि-पतेः परस्य टावचनस्य नादेशो डिति परे एकारश्च य उक्तः स न भवति। संख्या, पत्या, सख्ये, पत्ये, सख्युः पत्युः आगतं स्वं वा, सख्यो, पत्यौ। डिदिति एतो विशेषणं किम् ? जस्येद्भवत्येवपतयः। केवलादित्येव? प्रियसखिना, सुसखिना, बहुसखिना, साधुपतिना, बहुपतिना, प्रियसखये, नरपतये, प्रियसखेः, नरपतेः आगतं स्वं वा। बहुप्रत्ययपूर्वादपि पतिशब्दात् प्रतिषेधं केचिदिच्छन्ति-बहुपत्या, बहुपत्ये, बहुपत्युः आगतं स्वं वा। अन्ये तु सख्यन्तादपि प्रतिषेधं पूर्वेण डेरौत्वं चेच्छन्ति-बहवः सखायो यस्य तेन बहुसख्या, एवम्-बहुसख्ये, बहुसख्युरागतं स्वं वा, बहुसख्यौ निधेहि ।।२७।।