________________
१.४.२६
૧૧૧ क्यनन्त ही ई ।२।न्त सखी-पती शहनुं ५ डा। संभवीश छ. माथी हीई ई ।२।न्त सखी-पती शहना प्राय: एकदेशविकृत०' न्यायना पा२४ ३५ सूत्रमा ‘इदुदन्ताभ्याम्' पहनी अनुवृत्ति मा१य छे.
___ (a) सख्यि (b) पत्यि - * 'अमाव्ययात्० ३.४.२३' → सखायमिच्छति भने पतिमिच्छति = सखि + क्यन् भने पति + क्यन् , * 'दीर्घश्चियङ्० ४.३.१०८' → सखीय मने पतीय, * 'क्विप् ५.१.१४८' → सखीय + क्विप् भने पतीय + क्विप् , * 'अतः ४.३.८२' → सखीय + क्विप् भने पतीय + क्विप् * 'खो: प्वयव्यञ्जने० ४.४.१२१' → सखी + क्विप्(०) + डि भने पती + क्विप्(०) + ङि , * 'योऽनेकस्वरस्य २.१.५६' → सख्य् + ङि = सख्यि भने पत्य् + डि = पत्यि।
मही सखी + ङि भने पती + ङि अवस्थामा ङि प्रत्यय ६२१ इ ॥२न्त सखि-पति शथी ५२मां न હોવાથી આ સૂત્રથી તેનો શો આદેશ ન થયો.
शंst:- यारे 'योऽनेकस्वरस्य २.१.५६' सूत्रथी सख्य् + डि भने पत्य् + ङि अवस्था प्राप्त थ६ त्यारे 'स्थानीवा० ७.४.१०९' सूत्रथी क्विप् प्रत्ययनो स्थानिवद्भाव मनापाथी सख्य् + (क्विप्) + ङि भने पत्य् + (क्विप्) + ङि अवस्था मनाशे. तेथी विप् प्रत्यय ५२ छतां पुन: 'स्वोः प्वयव्यञ्जने० ४.४.१२१' सूत्रथी પૂર્વના નો લોપ થવો જોઈએ. તો કેમ કરતા નથી?
समाधान :- सखी + डि अने पती + ङि अवस्थामा योऽनेकस्वरस्य २.१.५६' सूत्रधी स्वाह પ્રત્યયો પર છતાં રૂંનો આદેશ કરવો એ પરવ્યવસ્થિત કિ પ્રત્યયાશ્રિત કાર્ય હોવાથી બહિરંગ કાર્ય છે અને વિશ્વમ્ प्रत्यय ५२ ७i 'वो: प्वयव्यञ्जने० ४.४.१२१' सूत्रथी यनुलोपामा ङि प्रत्ययनी अपेक्षा पूर्वव्यवस्थित मेवा विप् प्रत्ययाश्रित । खोपाथी अंतरं। ये छ. तथा अंतरंग य् नुं लोपाम 14 ४२ती quते 'असिद्धं बहिरङ्गमन्तरङ्गे)' न्यायथी परिं। ई नो य माहेश ३५ । मसिद्ध (असत्) यतां यमाहेश ई ३५१ मनापाथी क्विप् प्रत्ययना स्थानियमापने माश्रयीने 'य्वोः प्वयव्यञ्जने० ४.४.१२१' सूत्रथी य् नो लोप न थई श.माथी नथी ४२ता.
(6) मा सूत्रमा इरान्त सखि-पति शब्द ५१०
भेडम ?
(a) प्रियसखौ - * 'एकार्थं चाने० ३.१.२२' → प्रियः सखा यस्य स = प्रियसखि + डि (बहु०), * 'डिौं १.४.२५' → प्रियसखि + डौ, * 'डित्यन्त्य० २.१.१९४' → प्रियसख् + डो = प्रियसखो। (A) मंत२४४२वानुं खोय त्यारे पूर्व येव मदिरं । मसिद्ध (असत्) थाय छे.