________________
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન
૧૦૬
वि१२॥ :- (1) eid - (i) मुनिना - * मुनि + टा, * 'ट: पुंसि० १.४.२४' → मुनि + ना = मुनिना। (ii) साधुना - * साधु + टा, * 'टः पुंसि० १.४.२४' → साधु + ना = साधुना।
(iii) अतिस्त्रिणा - * 'प्रात्यवपरि० ३.१.४७' → स्त्रियमतिक्रान्तः = अतिस्त्री (प्रादि तत्०) * 'गोश्चान्ते० २.४.९६' → अतिस्त्रि + टा, * 'ट: पुंसि० १.४.२४' → अतिस्त्रि + ना * 'रघुवर्णान् २.३.६३' → अतिस्त्रिणा।
(iv) अमुना - * अदस् + टा, * 'आ द्वेरः २.१.४१' → अद अ + टा, * 'लुगस्या० २.१.११३' → अद + टा, * 'मोऽवर्णस्य २.१.४५' → अम + टा, * 'प्रागिनात् २.१.४८' → अमु + टा, * 'टः पुंसि० १.४.२४' → अमु + ना = अमुना।
सडीअम + टा अवस्थामा टा नो टाङसो० १.४.५' सूत्रथी इन माहेश थता पूर्व प्रागिनात् २.१.४८' सूत्रथी अमु + टा अवस्था प्राप्त थता अ थी ५२मा टा न २उपाथी 'टाङसोरिन० १.४.५' सूत्रथी टा नो इन આદેશ નહીં થાય, પણ આ સૂત્રથી ના આદેશ થશે.
(2) ટુ કારાન્ત – ૩કારાન્ત નામથી પરમાં રહેલા પુલિંગ વિષયક જ ટા નો ના આદેશ થાય એવું કેમ?
(a) बुध्दया - * बुद्धि + टा, * 'इवर्णादे० १.२.२१' → बुध्दय् + टा = बुध्दया। (b) धेन्वा - * धेनु + टा, * 'इवर्णादे० १.२.२१' → धेन्व् + टा = धेन्वा। અહીં વૃદ્ધિ અને ધેનુ શબ્દથી પરમાં રહેલા પ્રત્યય સ્ત્રીલિંગ વિષયક હોવાથી આ સૂત્રની પ્રવૃત્તિ ન થઈ.
(3) शंst:- मासूत्रनी प्रवृत्यर्थ इ ४।२d - उ ७२रान्त नाम लिंग डोj आवश्य छे. तो अमुना કુત્તેન સ્થળે ટા પ્રત્યય નપુંસક વિષયક હોવા છતાં કેમ આ સૂત્રથી ટા નો ના આદેશ કર્યો છે?
समाधान :- अमुना कुलेन स्थणे या सूत्रथी टा ने ना माहेश थयो। नथी, यारे * अदस् + टा, * 'आ देरः २.१.४१' → अद अ + टा, * 'लुगस्या० २.१.१९३' → अद + टा, * 'मोऽवर्णस्य २.१.४५' → अम + टा, * 'प्रागिनात्० २.१.४८' → अमु + टा अवस्था प्राप्त याय त्यारे * 'अनाम्-स्वरे नोऽन्तः १.४.६४ ' सूत्रथी अमु ने मंते 'न्' भागम थपाना २१ अमुन् + टा = अमुना प्रयो। यो छ ।।२४।।
डिौं ।। १.४.२५ ।। बृ.व.-इदुदन्तात् परो डिः सप्तम्येकवचनं डोर्भवति, अभेदनिर्देशश्चतुर्थंकवचनशङ्कानिरासार्थः, डकारोऽत्यस्वरादिलोपार्थः। मुनौ, साधौ, बुद्धो, धेनौ, अतिस्त्रो, विंशतौ। अदिदित्येव ? बुद्ध्याम्, धेन्वाम् ।।२५।।