________________
૧૦૨
* 'सो रुः २.१.७२'
* 'र: पदान्ते० १.३.५३'
←
मुनि + सि
साधु + सि
मुनिर्
साधुर्
मुनिः ।
साधुः ।
या उभयस्थणे जस् प्रत्यय परमां न होवाथी या सूत्रनी प्रवृत्ति न थ ।। २२ ।।
ङित्यदिति ।। १.४.२३ ।।
बृ.वृ. - अदिति ङिति स्यादौ परे इदन्तस्योदन्तस्य च यथासंख्यमेदोतावन्तादेशौ भवतः । मुनये, साधवे, अतिस्त्रये; मुनेः, साधोः, अतिस्त्रेः आगतं स्वं वा; बुद्धये, धेनवे; बुद्धेः, धेनोः आगतं स्वं वा । ङितीति किम् ? - मुनिः, साधुः । अदितीति किम् ? – बुद्धये, धेन्वे; बुद्ध्याः, धेन्वाः आगतं स्वं वा; बुद्ध्याम्, धेन्वाम्। स्यादावित्येव ? – शुची, पट्वी ।। २३ ।।
सूत्रार्थ :
(a) मुनि:
नेमां द् त् नथी सेवा स्याहि संबंधी ङित् (ङे ङसि - ङस् - ङि) प्रत्ययो परमां वर्तता इ કારાન્ત-૩ કારાન્ત નામના અંત્ય રૂ અને ૩ નો અનુક્રમે ણ્ અને ો આદેશ થાય છે.
मुनि + डे
* 'ङित्यदिति १.४.२३ 'मुने + ङे
* 'एदैतो० १.२.२३' → मुनय् + ङे
मुनये ।
=
(b) साधुः
सूत्रसभास :
द् इत् यस्मिन् स = दित् (बहु.)। न दित् = अदित् (नञ् तत्०) । तस्मिन् = अदिति । ङ् इत् यस्मिन् स = ङित् ( बहु.) । तस्मिन् = ङिति । विवराग :- (1) दृष्टांत -
(i) मुनये
* ‘ङित्यदिति १.४.२३'
* एदोद्भ्यां ङसि० ९.४.३५' →
* 'रः पदान्ते० १.३.५३ '
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસનું
मुनि + ङस्
मुने + ङस्
मुने + र्
मुनेः ।
* 'ङित्यदिति १.४.२३' →
* 'ओदौतो० १.२.२४'
(ii) साधवे
स्त्रियमतिक्रान्तः = अतिस्त्री, जने 'गोश्चान्ते० २.४.९६' थी निष्यन्न अतिस्त्रि नामनी साधना ङे विगेरे प्रत्ययो परमां वर्तता मुनि प्रभाएंगे ४२वी. अतिस्त्रये, अतिस्त्रेः
(i) मुनेः
(ii) साधोः
साधु + साधो + ङे
साधव् + ङे.
= साधवे ।
साधु + ङस् साधो + ङस्
साधो + र्
साधोः ।