________________
१.४.२२
१०१
(2)
जस्येदोत् ।। १.४.२२ ।। बृ.वृ.- इदन्तस्योदन्तस्य च जसि परे यथासंख्यमेत् ओत् इत्येतावन्तादेशौ भवतः। मुनयः, साधवः, बुद्धयः, धेनवः; अतिस्त्रयः। जसीति किम्?,-मुनिः, साधुः।।२२।। सूत्रार्थ :- जस् प्रत्यय ५२ छतां इ ।२।न्त मने उ ।२।न्त नामना अंत्य इ भने उ नो अनुमे ए भने ओ
આદેશ થાય છે.
सूत्रसमास :- . एच्च ओच्च एतयोः समाहारः = एदोत् (समा.द.)।
वि१२|| :- (1) मा सूत्रमा माहेशी इ ४।२ - उ ४।२नी अने माहेश ए ७।२- ओ ४।२नी संध्या - હોવાથી સમાન છે. તેમજ આદેશીવાચક પૂર્વસૂત્રાનુવૃત્ત હૃદુત: પદને અને આદેશ વાચક વોર્ પદને એકવચન डोपाथी क्यननुं पा साम्य छे. माथी 'यथासङ्ख्यमनुदेशः समानाम्' न्याय प्रपतवाथी सूत्रमा अनुभ इ नो ए भने उ नो ओ माहेश थाय छे. अथवा 'आसन्नः ७.४.१२०' परिभाषाथी ताव्यस्थानासन्न इ ४।२नी ए माहेश અને ઓછયસ્થાનાસન ૩ કારનો શો આદેશ થાય છે. તેમજ ન પ્રત્યય પરમાં હોતે છતે પૂર્વના અને ૩ના ર્ भने व् माहेशनी प्राप्तितामा सूत्रथा तेनी ५५ पाथी मा सूत्र 'इवर्णादे० १.२.२१' सूत्रनुं अपवाद सूत्र छ. तेथी या सूत्रथा इ भने उ नो मशः ए भने ओ महेश ५७] 'एदैतो० १.२.२३' भने 'ओदौतो० १.२.२४' सूत्रथा मनु अय् भने अव माहेश यता निम्नोति प्रयोग सिद्ध थशे. (2) Led - (i) मुनयः
(ii) साधवः मुनि + जस् ।
साधु + जस् * 'जस्येदोत् १.४.२२' → मुने + जस्
* 'जस्येदोत् १.४.२२' → साधो + जस् * 'एदैतो० १.२.२३' → मुनय् + जस्
* 'ओदौतो० १.२.२४' → साधव् + जस् * ‘सो रुः २.१.७२' ने मुनयर्
* 'सो रु: २.१.७२' → साधवर् * 'र: पदान्ते० १.३.५३' → मुनयः। * 'र: पदान्ते० १.३.५३' → साधवः । बुद्धयः, धेनवः भने अतिस्त्रयः नी सापनि।। ७५२ प्रमाणे वी. (3) जस् प्रत्यय ५२ छतमा सूत्रथा ए भने ओ माहेश थाय मेडम ?