________________
१.४.१८
विवरण :- ( 1 ) दृष्टांत -
(i) सर्वस्यै (ii) सर्वस्या: (iii) सर्वस्या: (iv) सर्वस्याम् -
अडीं'आत् २.४.१८' सूत्रथी सर्व नाभने आप् प्रत्यय लागता सर्वा नाम निष्पन्न थयुं छे.
सर्वा + ङे
सर्वाङ
सर्वा + ङस्
सर्वा + यै
सर्वा + यास्
सर्वा + यास्
सर्वा + डस्यास्
सर्वा + डस्यास्
सर्व् + डस्यास्
सर्वस्यार्
सर्वस्याः
* 'आपो ङितां० ९.४.१७' →
* ‘सर्वादेर्डस्० १.४.१८'
→
* 'डित्यन्त्य० २.१.११४'
→
* 'सो रुः २.१.७२'
→>>
* 'र: पदान्ते० १.३.५३' →
* 'आ द्वेरः २.१.४१'
* 'लुगस्या० २.१.११३'
* ‘आत् २.४.१८'
* 'आपो ङितां० ९.४.१७' →
→>>
→
* ‘अनक् २.१.३६’
* ‘सर्वादेर्डस्० १.४.१८'
* 'डित्यन्त्य० २.१.११४'
सर्व् + डस्यास्
सर्वस्यार्
सर्वस्याः
= सर्वस्यै।
= सर्वस्याः ।
= सर्वस्याः ।
सर्वस्याम् ।
परमा च सा सर्वा च = परमसर्वा; आम 'सन्महत्० ३.१.१०७ ' सूत्रधी अर्भधारय तत्पु३षसभास पुरी उपर हर्शाव्या भुज साधनि। ४२वाथी परमसर्वस्यै, परमसर्वस्याः परमसर्वस्याः अने परमसर्वस्याम् प्रयोगो सिद्ध थशे. (viii) अस्याम्
(v) अस्यै
(vi) अस्याः
इदम् + ङि
इद अ + ङि
इद + ङि
इदा + ङि
* 'सो रुः २.१.७२'
* 'रः पदान्ते० १.३.५३'
->
->
सर्वा + डस्यै
सर्वा + डस्यै
इदम् + ङे
इद अ + ङे
इद + डे
इदा + डे
इदा + यै
अ + यै
अ + डस्यै
डस्यै
=
अस्यै ।
(vii) अस्याः
इदम् + ङसि
इद अ + ङसि
इद + ङसि
इदा + ङसि
इदा + यास्
अ + यास्
अ + डस्यास्
डस्यास्
अस्यार्
अस्याः
= अस्याः ।
इदम् + ङस्
इद अ + ङस्
इद + ङस्
इदा + ङस्
इदा + यास्
अ + यास्
अ + डस्यास्
डस्यास्
अस्यार्
अस्याः
= अस्याः ।
૯૧
सर्वा + ङि
सर्वा + याम्
सर्वा + डस्याम्
सर्व् + डस्याम्
=
इदा + याम्
अ + याम्
अ + डस्याम्
डस्याम्
= अस्याम् ।
खहीं या राजवुं } अस्यै विगेरे प्रयोगोनी साधना स्थणे इदा + यै अवस्थामां खाम तो आा सूत्रथी इदा + डस्यै आ प्रभाएगे डस् पूर्वनो ये महेश थवानी प्राप्ति खावे जने खेभ थता डस्यै भे व्यंजनाहि प्रत्यय न