________________
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન (5) मासूत्रथी आप् प्रत्ययान्त नाम संबंधी ङित् प्रत्ययोना ये माह माहेश थाय छे. तेथी बहुखट्वाय સ્થળે આ સૂત્રની પ્રવૃત્તિ નહીં થાય.
(a) बहुखट्वाय - * 'एकार्थं चाने० ३.१.२२' → बहवः खट्वा यस्य स = बहुखट्वा (बहु०), * 'गोश्चान्ते० २.४.९६' → बहुखट्व + डे, * 'डेङस्यो० १.४.६' → बहुखट्व + य, * 'अत आ:० १.४.१' → बहुखट्वा + य = बहुखट्वाय।
मली बहुखट्व स्थणे 'गोश्चान्ते० २.४.९६' सूत्रथा स्व थयेन। आप् प्रत्ययनो स्थानिवभाव मनात बहुखट्व त खट्व नाम आप् प्रत्ययान्त मनाय. छतi प्रत्यय मधुप्रीसिमासमां गौ जनेवा आबन्त खट्व નામ સંબંધી ન વર્તતા મનાવત્ત સંપૂર્ણ વહુરઉર્વ નામ સંબંધી વર્તે છે. તેથી તેનો આ સૂત્રથી જે આદેશ ન થયો.
(6) बहुखट्वायै विष्टराय स्थणे इषदपरिसमाप्ता खट्वा = बहुखट्वा; भाम 'नाम्नः प्राग० ७.३.१२' सूत्रथी खट्वा नामनी पूर्व बहु प्रत्यय थयो छ. तथा बहुखट्वा स्थणे पालिसमास न डोपाथी आप् प्रत्ययान्त खट्वा नाम गौ न जनता बहुखट्वा ने बागेस के प्रत्यय आप् प्रत्ययान्त खट्वा नाम संबंधी खोपाथीमा सूत्रथी तेनो यै माहेश थाय छ ।।१७।।
सर्वादेर्डस्पूर्वाः ।। १.४.१८ ।। बृ.वृ.सर्वादेराबन्तस्य सम्बन्धिनां डिता 'ये-यास्-यास्-यामाः' ते डस्पूर्वा भवन्ति। सर्वस्यै, सर्वस्याः, सर्वस्याः, सर्वस्याम, परमसर्वस्यै, परमसर्वस्याः, परमसर्वस्याः, परमसर्वस्याम, अस्यै, अस्याः, अस्याः, अस्याम्, अत्र परत्वात् पूर्वमदादेशे पश्चाडुस्। तीयस्य विकल्पेन ङित्कार्ये सर्वादित्वाद् द्वितीयस्यै, द्वितीयायै। सर्वादेरिति किम्? सर्वा नाम काचित्, सर्वायै। तत्सम्बन्धित्वविज्ञानादिह न भवति-प्रियसर्वाय, अतिसर्वायै ; दक्षिणस्याश्च पुर्वस्याश्च दिशोर्यदन्तरालं सा दक्षिणपूर्वा दिक्, तस्यै दक्षिणपूर्वाय, दक्षिणपूर्वायाः, दक्षिणपूर्वायाः, दक्षिणपूर्वायाम्। एषु बहुव्रीह्यादेरन्यपदार्थादिप्रधानत्वात् सर्वादित्वाभावः। यद्येवं कथं दक्षिणपूर्वस्यै, दक्षिणपूर्वस्याः, दक्षिणपूर्वस्याः, दक्षिणपूर्वस्याम् इति? दक्षिणा चासो पूर्वा चेति कर्मधारये भविष्यति। अथ च बहुव्रीह्यादेः सर्वादित्वाभावे कथं 'त्वकपितृकः, मकत्पितृकः ; द्वकिपुत्रः, ककिंसब्रह्मचारी' इत्यादावक् प्रत्ययः? उच्यते-अन्तरङ्गत्वात् पूर्वमेवाक् भविष्यति। अन्ये तु बहुव्रीहावन्तरङ्गस्याप्यकः प्रतिषेधमिच्छन्ति, तन्मते कप्प्रत्यय एव-त्वत्कपितृको मत्कपितृकः ।।१८।।
सूत्रार्थ :-
आप् प्रत्ययान्त साहि नामो संबंधी डे, ङसि, डस्, ङि प्रत्ययोना यै, यास्, यास्, याम् माशो थायछे ते डस् पूर्व थाय छे. (मथात् डस्यै, डस्यास्, डस्यास् मने डस्याम माहेश थाय छे.) . सर्व: आदिः यस्य स = सर्वादिः (बहु.)। तस्य = सर्वादेः। - डस् पूर्वो येभ्यस्ते = डस्पूर्वाः
सूत्रसमास :- (बहु०)।