________________
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન
(iii) पूर्वस्मात् -
* पूर्व + डसि, * 'सर्वादेः स्मै० १.४.७' → पूर्व + स्मात् = पूर्वस्मात् ।
* पूर्व + ङसि, * 'डेडस्यो० १.४.६' → पूर्व + आत्, * 'समानानां० १.२.१'
(iv) पूर्वात् - → पूर्वात्।
(v) पूर्वस्मिन् -
* पूर्व + डि, * 'डे: स्मिन् १.४.८' → पूर्व + स्मिन् = पूर्वस्मिन्।
(vi) पूर्वे -
* पूर्व + ङि, * 'अवर्णस्येवर्ण० १.२.६' → पूर्वे।
परे, पराः विगेरे प्रयोगीनी सापनि । पूर्वे, पूर्वाः विगेरे प्रयोगो प्रमाणे सम देवी.
त्य अ + जस्
(4) આ સૂત્રની પ્રવૃત્યિર્થે સર્વાદિ ગણપાઠના ક્રમમાં આવતા પૂર્વ વિગેરે નવ જ નામો હોવા જરૂરી છે. ५॥ ६समां मेथी मागणना भे आपतुं नाम न यावे. तेथी इसमां मे भापता त्यद् नाम संबंधी जस्-डसि-ङि प्रत्ययोन। इ-स्मात्-स्मिन् माशोनो मासूत्रथा वि४८५ नयाथी मात्र त्ये, त्यस्मात् भने त्यस्मिन् प्रयोगो न थशे.
(a) त्यद्+ जस् (b) त्यद्+ ङसि (c) त्यद्+ ङि * 'आ द्वेरः २.१.४१'
त्य अ + ङसि त्य अ + डि * 'लुगस्या० २.१.११३' → त्य + जस् त्य + ङसि
त्य + डि * 'जस इ: १.४.९' → त्य +5 * 'सर्वादेः स्मै० १.४.७' →
त्य + स्मात् * 'डे: स्मिन् १.४.४' → ।
त्य + स्मिन् * 'अवर्णस्ये० १.२.६' → त्ये
= त्यस्मात्। = त्यस्मिन्।
___ = त्ये।
(5) मा सूत्रनी प्रवृत्त्यर्थे ऽभि पूर्व विगरे । नप नामी अपेक्षित छ. तेथी भने निरपेक्ष अथात् पूर्व વિગેરે નવના ક્રમમાં ન આવતા સર્વ શબ્દ સંબંધી નર્ વિગેરે પ્રત્યયોના ? વિગેરે આદેશોનો વિકલ્પ આ સૂત્રથી नहीं थाय. माटे सर्वे, सर्वस्मात् भने सर्वस्मिन् प्रयोगो न थशे.
(6) पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर, स्व भने अन्तर मा पूर्वादि न१
। ।।१६।।