SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १.४.१६ ૮૫ (5) આ સૂત્રમાં આમ્ નો સમ્ આદેશ કરવા સર્વાદિ નામ ૩ વર્ણાન્ત જ જોઇએ. તેથી મવતામ્ અને भवतीनाम् जा जे प्रयोगस्थणे अनुभे भवत् (भवतु ) सर्वनाम जने स्त्रीलिंगनुं ङी (ई) प्रत्ययान्त भवती सर्वनाम अ वर्गान्त न होवाथी तेभना संबंधी आम् नो साम् आहेश नहीं थाय ।।१५।। (1) नवभ्यः पूर्वेभ्य इ-स्मात् - स्मिन् वा ।। १.४.१६।। (4) बृ.वृ.-पूर्वादिभ्यो नवभ्यो यथास्थानं ये 'इ-स्मात्-स्मिन्' आदेशा उक्तास्ते वा भवन्ति । पूर्वे, पूर्वाः; पूर्वस्मात्, पूर्वात् ; पूर्वस्मिन् पूर्वे ; परे, पराः परस्मात् परात् ; परस्मिन्, । नवभ्य इति किम् ? त्ये, त्यस्मात्, त्यस्मिन्। पूर्वेभ्य इति किम्? सर्वे, सर्वस्मात्, सर्वस्मिन् । 'पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर, स्व, अन्तर' इति पूर्वादयो नव ।। १६ ।। सूत्रार्थ : पोतपोताना स्थान भुन्ज पूर्व विगेरे (पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर, स्व, अन्तर) नव नाभोथी परमां (रखेला जस्, ङसि ने ङि प्रत्ययोना अनुउभे) ने इ, स्मात् खने स्मिन् આદેશો કહેલા તે વિકલ્પે થાય છે. सूत्रसमास :- इश्च स्माच्च स्मिन् च = इ-स्मात् - स्मिन् (इ.द्व.) । अत्र सूत्रत्वात् जसो लोपः । विवरण :- ( 1 ) शंका :- सूत्रभां 'नवभ्यः पूर्वेभ्यः' आाम अडुवयन प्रेम पुरो छो ? सभाधान :- पूर्व, सर्व, विश्व, पर विगेरे अभ रहितयागे सर्वाहि नव नाभोनुं सूत्रमां ग्रहए। न थाय, पाग सर्वाहि गगपाठमा हर्शावेस पूर्व, पर, अवर भभि नव नामोनुं ग्रहए। थाय ते हर्शाविवा सूत्रमां पूर्वेभ्यः खाभ બહુવચનનો નિર્દેશ કર્યો છે. (2) आ सूत्रभां इ, स्मात् ने स्मिन् म 'जस इः १.४.९' विगेरे ते ते सूत्रोभां प्रसिद्ध वा आहेशोनुं अनुऽथन (अनुवाद) अछे तेथी, तेभन 'सर्वादेः स्मैस्मातौ १.४.७' सूत्री सर्धने या जधा सूत्रोमां સર્વાદિ ગણપાઠ પ્રસ્તુત છે, અર્થાત્ સર્વાદિ ગણપાઠમાં દર્શાવેલા નામોને લઇને કાર્ય થાય છે, તેથી સર્વાદિ ગણમાં વર્તતા એવા જ નામોમાં આ સૂત્રની પ્રવૃત્તિ થાય છે, પણ સંજ્ઞામાં કે બહુવ્રીહિ વિગેરે સમાસમાં ઉપસર્જન (ગૌણ) ३ये वर्तता सर्वाहि पूर्व विगेरे नाम स्थणे नहीं. साथी बृहद्वृत्तिभां 'यथास्थानम्' ५६ दृर्शाव्युं छे. (3) દૃષ્ટાંત (i) पूर्वे (ii) पूर्वाः पूर्व + जस् → पूर्वा + जस् → पूर्वास् → पूर्वार् → gat: 1 * 'जस इ: १.४.९' * 'अवर्णस्येवर्ण० १.२.६' पूर्व + जस् + इ →>> → पूर्वे । 'अत आ: ० १.४.१ ' * 'समानानां तेन० ९.२.१ ' * * 'सो रुः २.१.७२' * 'रः पदान्ते० १.३.५३'
SR No.023416
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Original Sutra AuthorHemchandracharya
AuthorPrashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages564
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy