________________
८०
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન (viii) द्वितीयायाः - * द्वितीया + ङसि, * 'आपो ङितां० १.४.१७' → द्वितीया + यास्, * 'सो रु: २.१.७२' → द्वितीयायार् , * 'र: पदान्ते०.१.३.५३' → द्वितीयायाः।
द्वितीया नामने ङस् (प.मे.१.) प्रत्यय सात निश्पन्न द्वितीयस्याः सने द्वितीयायाः प्रयोगोनी साधान। ઉપર પ્રમાણે સમજી લેવી.
(ix) द्वितीयस्मिन् - * द्वितीय + ङि, * 'डे स्मिन् १.४.८' → द्वितीय + स्मिन् = द्वितीयस्मिन् ।
(x) द्वितीये - * द्वितीय + ङि, * 'अवर्णस्येवर्ण० १.२.६' → द्वितीये।
(xi) द्वितीयस्याम् - * द्वितीया + ङि, * 'सर्वादेर्डस्० १.४.१८' → द्वितीया + डस्याम्, * 'डित्यन्त्यः २.१.११४' → द्वितीय + डस्याम् = द्वितीयस्याम्।
(xii) द्वितीयायाम् - * द्वितीया + ङि, * 'आपो डितां० १.४.१७' → द्वितीया + याम् = द्वितीयायाम्। तृतीयस्मै, तृतीयाय विशेरे प्रयोगानी सापनि । द्वितीयस्मै, द्वितीयाय प्रमाणे ते सम देवी.
(૩) આ સૂત્રમાં તીવ પ્રત્યયાત નામ ડિપ્રત્યય સંબંધી કાર્ય પ્રસંગે જ વિકલ્પ સર્વાદિ સંજ્ઞક થાય છે. तथा न्यारे सर्वादेः स्मै० १.४.७' विगैरे सूत्रोथी ङित् भेपा डे-डसि-ङस्-ङि प्रत्ययोन। स्मै, स्मात्, स्मिन् विशेरे माहेश३५ ङित् ।यो ४२वानी प्राप्ति डोय तेमका सर्वादेर्डस्पूर्वाः १.४.१८' सूत्रथी ङित् प्रत्ययाने भाश्रयीने यतो डस्मा ४२पानी प्राप्ति खोयत्यारे तीय प्रत्ययान्त नाम मासूत्रथा विxe सपा संश६ थाय. (मा' सर्वादेर्डस्० १.४.१८' सूत्रथी यतो डस् मागम सहि वा स्त्रीलिंगना आप् प्रत्ययान्त नामोने माश्रयाने यतो खोपा छतांत ङित् प्रत्ययने यतो पाथी ङित् प्रत्ययर्नु संग बनवाना २९ ङित् ७१८०४ ५४ाय.) परंतु त्या 'त्यादिसर्वादः ७.३.२९' सूत्रथी स्वार्थि अक् प्रत्यय ४२वो खोयत्यारे में ङित् । न खोपाथी अक् प्रत्यय, विधान ४२१माटे मा सूत्रथी तीय प्रत्ययान्त नामने वि४८ साहित्पनी प्राप्ति नही थाय. तेथी 'प्राग् नित्यात्० ७.३.२८' सूत्रथा स्वाधिकप् प्रत्यय यता सर्वादेः स्मै० १.४.७' सूत्रमा शविता साEि [पामा स्वार्थि डतर-डतम प्रत्ययनां GIEनथी मा ४२ मा अन्य स्वार्थि प्रत्ययान्त नामाने 'प्रकृतिग्रहणे स्वार्थिकप्रत्ययान्तानामपि ग्रहणम्' न्यायथा ने साहित्य प्राप्त छ तेनो निषे५३५ नियम ४२१ खोपाथी स्वार्थ कप् प्रत्ययान्त द्वितीयक, तृतीयक विगेरे नामोने या सूत्रथी विपे सवाहिनी प्राप्ति न यता भने 'सर्वादेः स्मै० १.४.७' विगैरे सूत्रोथी स्मै माहि माशो न थपाथी द्वितीयकाय, तृतीयकाय, द्वितीयकायै, तृतीयकायै भाप्रमाणे प्रयोगो थशे.