SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ૪૩૨ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન कोषकारैः बहु-गण-शब्दो सङ्ख्यायामपि पठितौ। सङ्ख्याप्रदेशेषु तु प्रसिद्धसङ्घयाया एव ग्रहणम्। अत एव इति-नियतावधिभेदवाचकत्वाभावेन सङ्ख्याप्रसिद्धेरभावादेवेत्यर्थः। भूर्यादिनिवृत्तिरिति-भूरिः स्यात् प्रचुरे स्वर्णे", आदिशब्दाद् विपुलादिसङ्ग्रहः। निवृत्तिरिति-सङ्ख्याप्रदेशेषु सङ्ख्याग्रहणेनाऽग्रहणमित्यर्थः । ननु पूर्वसूत्रवद् अस्यापि संज्ञासूत्रत्वमतिदेशसूत्रत्वं वा शक्यते वर्णयितुम्, तत्र संज्ञापक्षे प्रदेशेषु *कृत्रिमाकृत्रिमयोः कृत्रिमे०* इति न्यायबलाद् बह्वादीनामेव ग्रहणं स्याद्, नैकादिकाया लोकप्रसिद्धसङ्ख्याया ग्रहणमिति शङ्काऽपि पूर्वसूत्रोपपादितप्रणाल्या *क्वचिदुभयगतिः* इत्याश्रितेन न्यायेन समाधास्यत इत्यपि मन्यामहे, परन्तु व्याख्यानाद्यपेक्षतया विषयविशेषानिर्णायकक्वचिदितिपदघटिततया चागतिकगतिस्थल एवास्य न्यायस्यावलम्बनं युज्यते, यत्र किमपि भवेदितरत् समाधानं तत्रावलम्बनमेतस्य युक्तं न प्रतीम इति न्यायस्यास्यानाश्रयणेऽपि संज्ञापक्षे प्रदेशेषूभयग्रहणं सम्भाव्यते वा न वेति चेत्-सम्भाव्यते, तथाहि-यतोऽन्यल्लघीयो न भवति सा संज्ञेति प्रसिद्धावपि यन्महासंज्ञाकरणं 'सङ्ख्या' इति तेन ज्ञाप्यतेऽन्वर्थसंज्ञेयमिति। अन्वर्था नाम अवयवार्थानुसारिणी, अवयवार्थश्च सङ्ख्यायतेऽनयेति सङ्ख्या, सङ्ख्यानकरणमित्यर्थः । एकादिकयाऽपि सङ्ख्यायत इति भवत्येकादीनामपि ग्रहणम्, न च महासंज्ञाकरणस्यान्वर्थत्वज्ञापनेन चरितार्थतया कृत्रिमयोः बहु-गणयोः सङ्ख्यानकरणीभूतबहुत्व-गणत्वार्थवाचिनोरेव प्रदेशेषु ग्रहणं भवतु, अन्वर्थत्वावलम्बनाञ्च मा भूद् ग्रहणं वैपुल्य-सङ्घवचनयोः, * कृत्रिमाकृत्रिम०* न्यायबाधे तु न किमपि प्रमाणमित्येकादीनां ग्रहणं न भविष्यतीति वाच्यम्, यतः संज्ञापक्षे 'सङ्ख्या' इति पृथग्योगः सङ्ख्यासंज्ञार्थः, संज्ञायाः संश्याकाङ्क्षतया महासंज्ञाकरणलब्धान्वर्थवाचकस्य सङ्ख्यानकरणाभिधायिनो नियतानियतसङ्ख्यावाचिन: सर्वस्याक्षेपेण एकादीनां बह्वादीनां च संज्ञा सिद्धा, पश्चात् 'बहुगणम्' इति योगः, अत्र सङ्घयापदानुवर्तनेन बहुशब्दो गणशब्दश्च सङ्ख्यासंज्ञिनौ भवत इत्यर्थः सम्पत्स्यते। सेयं सङ्ख्यासंज्ञा बह्वादीनामपि 'सङ्घच्या' इति विभक्तयोगेनैव सिद्धेति द्वितीययोगेन तेषां संज्ञाविधानं कल्पयति-'अर्थान्तरवाचित्वे सति बहुत्ववाचिनश्चेत् सङ्ख्याकार्य तर्हि बहु-गणयोरेव' इति, तेन वैपुल्याद्यर्थान्तरवाचिनां भूर्यादीनां न संज्ञा, यद्वा-अनियतसङ्ख्यावाचिनां चेद् बहुगणयोरेवेति नियमः, अनन्तशब्दवदनन्तवाचिशतशब्दस्य सङ्ख्याकार्याभाव इष्ट एवेति। परे तु-परस्परसाहचर्यात् सङ्ख्याव्यापकार्थवाचिनोरेव बहुगणयोर्ग्रहणम्, न तु सङ्घ-वैपुल्यवचनयोरिति व्यर्थाऽन्वर्थसंज्ञा, महासंज्ञाकरणेन तु प्रदेशेषु लोकप्रसिद्धकेवलयोगार्थस्यापि ग्रहणमिति नियतविषयपरिच्छेदहेतुभूतस्य सङ्ख्यानकरणमेकत्वादिकमभिदधत एकादेः सङ्ख्याकार्य सिद्ध्यति। नियतविषयपरिच्छेदहेतुत्वं चात्र यद्धर्मप्रकारकनिश्चयोत्तरं लोके गणनायां प्रसिद्धा ये स्वातिरिक्ता यावद्धर्मास्तद्धर्मप्रकारकसंशयसामान्यं नोदेति तद्धर्मावच्छिन्नवाचकत्वम्, यथा-'त्रयो घटाः' इत्युक्तौ त्रित्वाभावाऽप्रकारकत्व-त्रित्वप्रकारकत्वरूपनिश्चयस्य प्रतिबन्धकतया एकत्व-द्वित्व-चतुष्ट्वादियावद्धर्मप्रकारकसंशयाः नोदेतुं प्रभवन्तीति त्रित्ववाचकत्वात् त्रिशब्दस्य नियतविषयपरिच्छेदहेतुत्वम्, एवं चतुरादिशब्दानामपि, बह्वादीनां तु बहवो घटाः' इत्युक्तौ बहुत्वप्रकारकनिश्चयसत्त्वेऽपि पञ्च वा दश वा विंशतिर्वा घटा इत्यादिसंशयस्य जागरूकतया नियतविषयपरिच्छेदहेतुत्वं नास्तीति योगविभागपक्षः, तत्पक्षे नियमार्थत्वाद्युक्तिश्च न घटते, सङ्ख्याकार्यार्थं बहु-गणयोः स्वयं कृतार्थत्वेन नियमत्वायोगाद्" इत्याचक्षते। ननु पक्षद्वयस्याप्यत्र वचनमुन्मत्तप्रलपितायतेतराम्, तथाहि-योगविभागेनान्वर्थत्वपक्षे नियमत्वपक्ष इति प्रथमः कल्पः; नियतविषयपरिच्छेदहेतुत्वाभावेन नियमत्वपक्षो न युक्तः, परस्परसाहचर्य तु सङ्घ-वैपुल्यवाचिनोर्ग्रहणं विहन्तीति द्वितीयः कल्प इदानीमुक्तः, तत् कथं युज्येत? स्वयं तु सूत्रे भेदग्रहणं कृतमिति सङ्ख्यावाचिनौ बहु-गणौ गृह्णीयाद् वैपुल्य-सङ्घवाचिनौ तिरयेदिति फलस्यान्यथासिद्धत्वेन नियमत्वोक्तेः परस्परसाहचर्योक्तेर्वाऽनुचितत्वादिति चेत्, न-उक्तकल्पयोरन्यतरेण कतरेणचिद् भेदग्रहणमन्तराऽपि सति निर्वाह भेदग्रहणमपि न कार्यमिति तात्पर्येण पक्षद्वयस्यास्योक्तत्वात्। ननु भेदग्रहणाभावे "बहु-गण-डत्यतु सङ्ख्या" इत्याकारकमेकमेव सूत्रं तर्वस्तु, योगविभागो वृथेति चेत्, सत्यम्अस्त्वेकमेवेति वयमपीदानीमभ्युपेमः, सम्पूर्णसूत्रमेवान्वर्थत्वपक्षे नियामकं भविष्यति का क्षतिः?। अथैवमपि अन्वर्थत्वपक्षे
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy