________________
परिशिष्ट - २
૪૧૩
येनेत्यादयश्चत्वारस्तृतीयान्तसदृशाः । तेप्रभृतयश्चत्वारश्चतुर्थ्यन्तप्रतिरूपकाः । चिरादकस्मादित्येतौ पञ्चम्यन्ततुल्यौ । चिरस्यादयस्त्रयः षष्ठ्यन्तनिभाः । शेषा अष्टौ सप्तम्यन्ताकृतयः । न च वाच्यमेते स्वार्थे प्रथमादिविभक्त्यन्ता एव, 'अहंयुः, अर्थे(अग्रे)कृत्य' इत्यादौ "ऐकार्थ्य" (३.२.८) इति विभक्तिलोपे तदन्तश्रवणाप्रसङ्गादित्याह - एत इत्यादि । अस्त्यादीनां च तिवादिप्रतिरूपकत्वे प्रयोजनमुक्तमेव
।।३३।।
ल. न्यास - विभक्तीत्यादि - आदङ्कति - अत्र “तकु कृच्छ्र-जीवने" इत्यस्य स्थाने दकुरिति पठन्ति ।। ३३ ।।
वत्तस्याम् । १ । १ । ३४ ॥
बृ०न्यास—वत्-तस्यामिति - त्रिपदः समाहारो द्वन्द्वः, तदन्तविधिः पूर्ववत्। 'आम्' इति षष्ठीबहुवचनस्य तद्धितस्य परोक्षास्थाननिष्पन्नस्य चाविशेषात् त्रयाणां ग्रहणं प्राप्नोति, द्वयोरेव चेष्यते, अतिव्याप्त्युपहतत्वादलक्षणमेतद् इत्याह- वत् - तसीत्यादि । अयमर्थः-वत्-तसी अविभक्ती, तत्साहचर्यादामोऽप्यविभक्तेरेव ग्रहणम्, 'दरिद्राञ्चकृवद्भिः' इत्यत्र क्वसुस्थाननिष्पन्नस्य पचतितरामित्यस्य च ग्रहणं भवति, तावेव हि तयोर्वत्-तस्योरविभक्तित्वेन हितौ अत आह- तद्धितस्येत्यादि-रूपापेक्षया त्वेकवचनम्, अत एव “किंत्याद्येऽव्यय०" (७.३.८) (" इत्यादिना ") इत्यत्रादिशब्द आम्विधायकसूत्रपरिग्रहार्थं उक्तः । दरिद्राञ्चकृवद्भिरित्यत्रामोऽव्ययत्वेऽपि कुत्सितादौ " अव्ययस्य को द् च” (७.३.३१) इति अग् न भवति, अपरिसमाप्तार्थत्वाद् आमन्तस्य कुत्सितादिभिर्योगाभावादिति । अथवाऽऽमेव य आम्, स एवान्यत्र गृह्यते, षष्ठीबहुवचनं तु मनसामित्याम् च मुनीनामिति नाम् च इति तस्याग्रहणम्। “मनिंच् ज्ञाने” अतः "मनेरुदेतौ चास्य वा ” ( उणा० ६१२) इति इप्रत्यये मुनिः । क्षदेः सौत्राद् “हु-या-मा-श्रु- वसि० ' ( उणा० ४५१) इति त्रे क्षत्त्रम्, तस्यापत्यम् "क्षत्राद्०" (६.१.९३) इये क्षत्रियः । "पींच पाने" अतः "पीङः किद् " ( उणा० ८२१) इति लुप्रत्यये पीलुः, “मूङ् बन्धने” अतः “शुक-शीमूभ्यः कित् ” ( उणा० ४६३) इति ले मूलम्, पीलोर्मूलं पीलुमूलम् । “ऋक् गतौ” अतः “अर्त्तेरुराश च " ( उणा० ९६७) इत्यसि उरस् । उच्चैस्तरा (म्, उच्चैस्तमा) मिति - "क्वचित् स्वार्थे" (७.३. ७) इति तरपि “प्रकृष्टे तमप्" (७.३.५) इति तमपि च तयोरन्तस्यामादेशेऽव्ययत्वात् सर्वत्र “ अव्ययस्य" (३.२.७) इति स्यादेर्लुप् ।।३४।।
"
ल. न्यास - वत्तस्यामिति । आमिति षष्ठीबहुवचनस्य तद्धितस्य परोक्षास्थाननिष्पन्नस्य चाविशेषेण त्रयाणामपि ग्रहणं प्राप्नोति, द्वयोरेव चेष्यतेऽतोऽतिव्याप्त्युपहतत्वादलक्षणमेतद् इत्याह- वत्तसीति । तद्धितस्येत्युपलक्षणम्, ततः “धातोरनेकस्वरात्०" (३.४.४६) इत्यादिना विहितस्याप्यामो ग्रहणम्, तेन पाचयाञ्चक्रुषेत्यादौ टालोपे पदत्वादनुस्वारसिद्धिः । न चोपलक्षणात् षष्ठीबहुवचनस्यापि ग्रहणं किं न स्यादिति वाच्यम्, यतो य आम् आमेव भवति स एव गृह्यते, अयं तु नाम् साम् वा भवतीति । यद्वा वत्तसी अविभक्ती, तत्साहचर्यादामोऽपि अविभक्तेरेव ग्रहणम्, ततो दरिद्राञ्चकृवद्भिरित्यत्र क्वसुस्थाननिष्पन्नस्य पचतितरामित्यत्र “किंत्याद्येऽव्यय०" (७.३.८) इति विहितस्य च ग्रहणं भवति, यत एतावेव तयोर्वत्-तस्योरविभक्तित्वेन हिताविति व्युत्पत्त्या तद्धितावित्यभिधीयते । अस्मिंश्च व्याख्याने “किंत्याद्येऽव्यय० " (७.३.८) इत्यनेन इत्यन्तेन इदमेव सूत्रं संपूर्णं गृह्यते, आदिशब्देन तु "धातोरनेकस्वर०" (३.४.४६ ) इति विहितस्य क्वसु- कानस्थानस्येति । तथा दरिद्राञ्चकृवद्भिरित्यत्रामन्तस्याव्ययत्वेऽपि कुत्सिताद्यर्थे “ अव्ययस्य को द् च" (७.३.३१) इति अक् न भवति, अपरिसमाप्तार्थत्वेनामन्तस्य कुत्सितार्थासंभवाद् इति । उच्चैस्तरामिति - "क्वचित् स्वार्थे” (७.३.७) इति प्रकृष्टे चार्थे तरप् ।।३४।।
क्त्वातुमम् | १|१| ३५ ।।
बृ० न्यास — क्त्वातुममिति । "डुकुंग् करणे" "हंग् हरणे" अतः "प्राक्काले” (५.४.४७) इति क्त्वाप्रत्ययः । प्रकृत्य, प्रहृत्येत्यत्रापि स्थानिवद्भावेनाव्ययत्वम् । क्त्वेति-ककारोऽसंदेहार्थः, अन्यथा त्वा इति निर्देशे संदेहः स्यात् किमयं क्त्वाप्रत्ययस्य