SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २८८ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન (c) महिमा जि अनुयाणा यातुमओ → (i) लिक्ष्विदा अव्यक्ते शब्दे (३००), (ii) त्रिफला विशरणे (४१४), (iii) जिमिदाङ् स्नेहने (९४४), (iv) जिक्ष्विदाङ् मोचने (९४५), (v) अिष्विदाङ् मोचने (९४६), (vi) जित्वरिष् सम्भ्रमे (१०१०), (vii) जिष्वपंक् शये (१०८८), (viii) जिभीक् भये (११३२), (ix) जिमिदाच् स्नेहने (११८०), (x) (A)जिष्विदाच् मोचने (१९८१), (xi) बितृषच् पिपासायाम् (१२१२), (xii) जिधृषाट प्रागल्भ्ये (१३१२), (xiii) जिइन्धैपि दीप्तौ (१४९८). (d) मामा ओ अनुसंधाणापातुमओ → (i) ओवै शोषणे (४८), (ii) ट्वोस्फूर्जा वज्रनिर्घाषे (१४९), (iii) ओप्यायैङ् वृद्धौ (८०५), (iv) ट्वोश्वि गति-वृद्ध्योः (९९७), (v) ओहांक त्यागे (११३१), (vi) ओहांग्क् गतौ (११३६), (vii) ओव्रस्चौत् छेदने (१३४१), (viii) ओविजैति भय-चलनयोः (१४६८), (ix) ओलजैति(B) व्रीडे (१४६९), (x) ओलस्नैति व्रीडे (१४७०), (xi) ओविजैप भय-चलनयोः (१४८९), (xii) 25 ओलडुण् उत्क्षेपे (१६२४) धातुने मामा ओ अनुयमावेछ. (e) औस्व शब्दोपतापयोः (२१) पातु मामा औ मनुध वाणी छे. (f) मामा ऊ मनुसंधागा धातुमओ → (i) ऊबुन्दृग् निशामने (९०४), (ii) ऊच्छ्ट्टपी दीप्तिदेवनयोः (१४८०), (iii) ऊतृदृपी हिंसाऽनादरयोः (१४८१). (g) ट्धे पाने (२८) पातु मामांट मनुष्यवाणी छ. આટલી ધાતુઓ ધાતુપાઠમાં આદિમાં ઇ વર્ણવાળી છે. બાકીની ધાતુઓ અંતમાં ઇ વર્ણવાળી છે. (h) भने स्वरी धातुमो → (i) दरिद्राक् (दरिद्रा) दुर्गतौ (१०९२), (ii) जागृक् (जागृ) निद्राक्षये (१०९३), (iii) चकासृक् (चकास्) दीप्तौ (१०९४), (iv) ऊर्गुग्क् (ऊर्गु) आच्छादने (११२३), (v) ओलडुण् (ओलड्) उत्क्षेपे (१६२४), (vi) चुरादि ना अ ४RIन्त पातुमो. આ સિવાયના ધાતુપાઠમાં વર્તતા સઘળાય ધાતુઓ એકસ્વરી છે. ધાતુપાઠમાં તે તે ગણમાં જે ધાતુઓ બતાવ્યાં છે તેમનો પાઠ વર્ણાનુક્રમે છે. અર્થાત્ દરેક ગણમાં પૂર્વે આ કારાન્ત,પછી ના કારાન્ત, પછીરુકારાના એમ સ્વર-વ્યંજન વર્ગોનો જે કમ છે તે પ્રમાણે ધાતુઓ બતાવ્યા છે. તેથી ક્રમાનુસાર જે વર્ણોધાતુને અંતે આવતા હોય તેમની પછીના વર્ષો અનુબંધ રૂપે જાણવા. આમ ક્યાંય અતિપ્રસંગ દોષ આવતો નથી. 32४ वैया७२गो दीघीकि, वेवीकि, चिरिट मने जिरिटमा य॥२ पातुने ५१मनस्परी ७२छे छे. (A) पातुपाठमा मापातु जिश्विदाच् मावीमतापीछे. (B) पातुपाठमा मापातु ओलजैङ् मावीमतापीछ.
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy