________________
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન ૧૮૨.
(c) गौरी - * 'गौरादिभ्यो० २.४.१९' → गौर + डी, * 'अस्य ङ्यां० २.४.८६' → गौर + डी = गौरी + सि * 'दीर्घड्याब्० १.४.४५' → गौरी।
(d) कुमारी - * 'वयस्यनन्त्ये २.४.२१' → कुमार + डी, * 'अस्य ड्यां० २.४.८६' → कुमार् + डी = कुमारी + सि * 'दीर्घङ्याब्० १.४.४५' → कुमारी।
(e) गाायणी - * 'गर्गादेर्यञ् ६.१.४२' → गर्गस्याऽपत्यं वृद्धं स्त्री = गर्ग + यञ्, * 'वृद्धिः स्वरेष्वादे० ७.४.१' → गार्ग + यञ्, * 'अवर्णे० ७.४.६८' → गार्ग + यञ् = गाये, * 'यो डायन्० २.४.६७'
→ गाये + डायन् + ङी, * 'डित्यन्त्य० २.१.११४' → गा! + डायन् + ङी = गार्यायनी, * 'रवर्णान० २.३.६३' → गाायणी + सि, * 'दीर्घड्याब्० १.४.४५' → गार्यायणी।
(f) गौकक्ष्यायणी - * गौरिव कक्षोऽस्य = गोकक्षः, * 'गर्गादेर्यञ् ६.१.४२' → गोकक्षस्याऽपत्यं वृद्धं स्त्री = गोकक्ष + यञ्, * 'वृद्धिः स्वरेष्वादे० ७.४.१' → गौकक्ष + यञ्, * 'अवर्णे० ७.४.६८' → गौकक्ष + यञ् = गौकक्ष्य, * 'षाडवटाद् वा २.४.६९' → गौकक्ष्य + डायन् + ङी, * 'डित्यन्त्य० २.१.११४' → गौकक्ष्य + डायन् + डी = गौकक्ष्यायनी, * 'रघुवर्णान्० २.३.६३' → गौकक्ष्यायणी + सि, * 'दीर्घड्याब० १.४.४५' → गौकक्ष्यायणी।
(g) युवतिः - * 'यूनस्तिः २.४.७७' → युवन् + ति, * 'नाम सिदय० १.१.२१' → युवन् ने पसंal, * 'नाम्नो नो० २.१.९१' → युव + ति = युवति + सि, * 'सो रुः २.१.७२' → युवतिर, * 'र: पदान्ते० १.३.५३' → युवतिः। (h) ब्रह्मबन्धः
(i) करभोरूः ब्रह्मा बन्धुः यस्याः सा
करभस्येव ऊरु यस्याः सा* ‘एकार्थ० ३.१.२२' → ब्रह्मबन्धु * 'उष्ट्रमुखादयः ३.१.२३' → करभोरु * 'उतोऽप्राणिन० २.४.७३'→ ब्रह्मबन्धु + ऊङ् * 'उपमानसहित०२.४.७५'→ करभोरु + ऊङ् * 'समानानां० १.२.१' → ब्रह्मबन्यू + सि । * 'समानानां० १.२.१' → करभोरु + सि * 'सो रुः २.१.७२' → ब्रह्मबन्धुर् * 'सो रुः २.१.७२' → करभोरूर् * 'र: पदान्ते० १.३.५३' → ब्रह्मबन्धः। * 'र: पदान्ते० १.३.५३' → करभोरूः।
(j) कारक: करोति =
करोति = * ‘णकतृयो ५.१.४८' → कृ + णक * ‘णकतृचौ ५.१.४८' → कृ + तृच् * 'नामिनो० ४.३.१' → कार्+णक+सि | * 'नामिनो० ४.३.१' → कर+तृच्+सि * 'सो रु: २.१.७२' → कारकर् * 'ऋदुशनस्० १.४.८४' → कर्तृ + डा * 'र: पदान्ते० १.३.५३' → कारकः। * 'डित्यन्त्य० २.१.११४' → क + डा = कर्ता।
(k) कर्ता