________________
१४८
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન * 'क्यनि ४.३.१२२' → राजी+य+ति | * 'दीर्घश्वि० ४.३.१०८' → राजा+य+ते * कर्तर्यनद्भ्य:०३.४.७१' → राजीय+शव्+ति * कर्तर्यनद्भ्य:०३.४.७१' → राजाय+शव्+ते * 'लुगस्या० २.१.११३' → राजीय+शव्+ति * 'लुगस्या० २.१.११३' → राजाय+शव्+ते = राजीयति।
= राजायते। (iii) चर्मायति/चर्मायते - * 'डाच्लोहिता० ३.४.३०' → चर्मन् + क्यङ् (य), * 'नं क्ये १.१.२२' → चर्मन् ने पसंश, * 'नाम्नो नो० २.१.९१' → चर्म + य, * 'दीर्घश्चि० ४.३.१०८' → चर्मा + य, * 'क्यषो नवा ३.३.४३' → चर्माय + ति/ते, * 'कर्तर्यनद्भ्यः० ३.४.७१' → चर्माय + शक् + ति/ते, * 'लुगस्या० २.१.११३' → चर्माय + शव् + ति/ते = चर्मायति/चर्मायते।
मात्राणे स्थणे राजन् भने चर्मन् १०६ ५८ अन्या. तेथी नाम्नो नो० २.१.९१' सूत्रथी तमना न् नो दोप थशयो.
शंst:- अचर्म डोय ते चर्म न थाय. आम चर्मन् मां प्रागतत्तत्त्व नो (पूर्व नतुं ते थवापानी) असंभपडोपाथी च्व्यर्थ नो अभाव छ, तेथी क्यङ् प्रत्ययनी प्रामिन डोपाथी चर्मायति/ते ३५ मसिद्ध छे.
समाधान :- 246 चर्मन् श६ तद्वद् (चर्मवद्) भांवृत्ति छ, तेथी अचर्मवान् चर्मवान् भवति शत चर्मन् (चर्मवद्) मां प्रागतत्तत्त्व नो संभपडोपाथी चर्मायति/ते ३५ सिद्ध थशे. आपापी प्रयोग नेपाभणे छम ॐ निद्रायति. मडी अनिद्रावान् निद्रावान् भवति भेभ निद्रा श०६ निद्रावान् भांवृत्ति छ.
(4) मा सूत्रधा न आन्त नाम ४ ५६ जने भेडेम?
(a) वाच्यति - मानी साधनि । १.१.२१' सूत्रना (7) नंबरनाम स्थणे गेली. भूण वाच् श०६ नआन्त न डोपाथी मासूत्रथा ते ५ नबन्यो. तेथी ३१०'चजः कगम् २.१.८६' सूत्रथा तनाच्नो क्माहेश नथयो.
(5) क्यन् मा ५२मा डोय तो ०४ मा सूत्रथा न ४।२न्त नाम ५६ थायमेटम ?
(a) सामन्यः (b) वेमन्यः - * 'तत्र साधौ ७.१.१५' → सामनि साधुः = सामन्(A) + य = सामन्य + सि भने वेमनि साधुः = वेमन् + य(B) = वैमन्य + सि, * 'सो रु: २.१.७२' → सामन्यर् भने वेमन्यर्, * 'र: पदान्ते १.३.५३' → सामन्यः मने वेमन्यः। (A) सामन् श०६ मा रीत बन्यो छ - * षो (१९५०), * 'षः सोऽष्ट्ये० २.३.९८' → सो, * 'आत् सन्थ्य०
४.२.१' → सा, * 'स्येतरी च० (उणा० ९१५), → सा + मन् = सामन्। वेमन् शब्द-*वे (९९२), *
'आत् सन्ध्य० ४.२.१' → वा, * 'सात्मन् (उणा० ९९६)' → वा + मन् = वेमन् निपात। (B) मा य प्रत्यय ५२मां पति 'नोऽपदस्य० ७.४.६१' सूत्रथी सामन् भने वेमन् ना सत्यस्व२हिना लोपनी प्रति
Sil. परंतु अनोऽट्ये ये ७.४.५१' सूत्रथा तनो निषेध यो छ.