________________
૮૬
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન 'णिश्रिस्रु० ३.४.५८' →
* 'णिज् बहुलम्० ३.४.४२ ' कलाक्लृप् + णिच् + ङ + द्
"
कलाक्लृपमकार्षीद् = कलाक्लृप् + णिच् + द् 'त्रन्त्यस्वरादेः ७.४.४३ ' कलाक् + णिच् + ङ + द् अन्यस्य ४.९.८' → कल् कलाक् + णिच् + ङ+द्, 'व्यञ्जनस्यानादे० ४.१.४४ ' क कलाक् + णिच् + ङ + द्, * 'कङश्चञ् ४.१.४६’→ च कलाक् + णिच् + ङ + द्, 'णेरनिटि ४.३.६३' 'अड्धातो० ४.४.२९' → अ + चकलाकद् = अचकलाकद् ।
चकलाक् + ङ + द्, *
२ञ्जर्डी कलाक् + णिच् + ङ + द् अवस्थामां लृ ने समानसंज्ञा रवाना अएगे लृप् नो सोच मे समाननो लोप होवाथी 'उपान्त्यस्यासमानलोपि० ४. २. ३५ ' सूत्रनी प्रवृत्ति न थवाथी कलाक् नुं कलक् नहीं थाय. तथा‘असमानलोपे० ४.१.६३' सूत्री सन्वद्द्लाव पाग (लृ ने समान मानवाथी) नहीं थाय. જો એ બે સૂત્રોની પ્રવૃત્તિ થાત તો અષિત વ્ એવું અનિષ્ટ રૂપ થાત, તેને બદલે સજ્જતાળવું એવો ઇષ્ટ પ્રયોગ सिद्ध थाय छे.
(ii) क्लृकारः सूत्रनी प्रवृत्ति थता क्लृकारः प्रयोग सिद्ध थशे.
-
क्लृ + लृकार अवस्थामां लृ ने समान मानवाथी 'समानानां तेन दीर्घः १.२.१ '
(4) समानना प्रदेशो 'समानानां तेन दीर्घः १.२.१' छत्याहि छे ।।७।।
ए-ऐ-ओ-ओ सन्ध्यक्षरम् ।।१.१.८ ।।
बृ.वृ.-ए-ऐ-ओ-औ इत्येते वर्णाः सन्ध्यक्षरसंज्ञा भवन्ति । सन्ध्यक्षरप्रदेशाः - " ऐदौत् सन्ध्यक्षरैः '
( १.२.९२.) इत्यादयः ||८||
सूत्रार्थ :
ए ऐ ओ
सूत्रसभास :
औ भावाने संध्यक्षर संज्ञा थाय छे.
एश्च ऐश्च ओश्च औश्च = एऐओओ (स.द्व.) (A)
= अक्षरम्। अर्थम् अश्नुते (व्याप्नोति) वा इति अश् + सर = सन्धौ सत्यक्षरं सन्ध्यक्षरम् ।
सन्धानं सन्धिः । न क्षरति क्षीयते वा
अक्षरम् (उणा० ४३९) ।
विवराग :- (1) एऐओओ जहीं भतिनिर्देश विवक्षित छे, व्यक्तिनिर्देश नहीं. एग उदात्त विगेरे जारे પ્રકારના ૬ વિગેરેનું ગ્રહણ કરવું છે. આમ વ્યક્તિપક્ષનો આશ્રય ન કરવાના કારણે વિગેરે વર્ણ વર્ણસ્વરૂપ ન जनता वर्गसमुहाय ३५ जनवाथी 'वर्णाव्ययात् स्वरुपे कारः ७.२.१५६' सूत्री कार प्रत्यय नहीं थाय. भे कार (A) म. वृत्ति जवयूरीभां तरेतर द्वन्द्व जताव्यो छे. एश्च ऐश्च ओश्च औश्च, जस्। सूत्रत्वाल्लोपः' परंतु . न्यासनी ‘अत्र समाहारो द्वन्द्वः...' पंक्ति प्रभाएंगे जहीं समाहार द्वन्द्व जताव्यो छे.