________________
[है. ५.१.१६४.] एकादशः सर्गः।
५९ राजंकृत्वा राजयुध्वा सहयुध्वानमाहवे।
आत्मानुजमिवापश्यत्सोजदृग्भ्रातृजं नृपः ॥ ११६ ॥ ११६. स नृपो जयसिंहो भ्रातृ त्रिभुवनपालमात्मानुजमिवात्मानमनु जातं लघुसोदरमिवापश्यदज्ञासीत् । कीडक्सन् । अब्जदृक् प्रसन्नत्वात्पद्माक्षस्तथा राजकृत्वा त्रिभुवनपालं राजानं कृतवान् । कीदृशम् । आहवे सहयुध्वानं सह जयसिंहस्य सहायीभूय युद्धवन्तम् । ननु जयसिंहो युद्धकृदेव न भविष्यति तत्कथमसौ सहयुध्वेत्याह । राजयुध्वा राज्ञो युद्धवान् । अन्तर्भूतगयर्थत्वात् योधितवान् ।
द्विजाजातान्क्षत्रियजान्सोन्यानप्यनुजानिव ।
अब्रह्मज्यो जनान्मित्रहकीर्तिपटहोन्वशात् ॥ ११७ ॥ ११७. स्पष्टः । किंत्वन्यानपि वैश्यशूद्रान् । अब्रह्मज्यो न ब्रह्मणि परमज्ञाने जीनवान हीनवान् । मित्रहो मित्राण्याकारयन्कीर्तिपटहो यस्य सः॥
स मां पयोधिपरिखां धरणीवरांहः पुंसानुजो नु भपतेर्नुपराजवार्चः। खानां जयादतिजरन्मखयज्व(त्वा
दोष्णोनतेन धृतवान्विजितारिवर्गः ॥ ११८ ॥ ११८. स जयसिंह उन्नतेन शत्रुविजयात्सर्वोत्तमेन दोष्णा १ए जत्वा रा'. २ ए सी डीपः ॥ नृ. ३ ए °टशोन्व. ४ ए सी 'राह ०. ५ एर्चः । खनां. ६ ए सुत्व दो'.
१ डी राजो यु. २ डी ज्ञानजी'. ३ एन् । मि. ४ बी मित्राहो. ५ ए सी डी यकीर्ति°.