SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ ५७९ [है...३.१७२.] विंशः सर्गः। निर्मधुकं तथोत्प्राबल्येन पयो दुग्धं यत्र तदुत्पयस्क विशेषणकर्मधारये तस्मिन् । उदुरस्काभीष्टामारिघोषणोत्थहर्षेणोच्छ्वसितहृदया सती । यथानुपानत्कः पादुकारहितो नरोपमार्गे कण्टकाद्याकीर्णत्वान्न रमते ।। भूर्भुजा सदनडुत्कसुलक्ष्मीकादिदेवेसदृशेन तदानीम् । दुष्कृताब्धितरणे जितनौकेनैकपुंस्कममुना जगदासीत् ॥२५॥ २५. तदानीमैमुना भूभुजा भैमिना कृत्वा जगदासीत् । किंभूतम् । एकः कुमारपाल एव पुमान्पुंगुणोपेतः पुरुषो यत्र तदेकपुंस्कम् । विक्रमाभयदानन्यायपालनादिभिः पुंगुणैर्जगति कुमारपालतुल्यः पुमानन्यो नाभूदित्यर्थः । यतः । किंभूतेन । विक्रमादिगुणैः सदेनडुत्कसुलक्ष्मीकादिदेवसदृशेन सदैनडुत्कदेवेन शम्भुना सुलक्ष्मीकदेवेन च विष्णुना तुल्येन । प्रचण्डशासनेनेत्यर्थः। तथोाममारिप्रवर्तनया दुष्कृताब्धितरणे जिता नौडा येन तेन । स्वागता ॥ योलीकदात्पलमाद ऋद्धिमान् स तं सलक्ष्मीकमपि व्यवासयत् । अश्रद्धंमुच्छ्रद्धकमाश्वनर्थके तरैर्वचोभिः करुणाविधौ व्यधात् ॥ २६ ॥ २६. पूर्वार्ध स्पष्टम् । किं तु । व्यवासयदेशताडितं चक्रे । तथा करुणाविधौ दयाकरणविषये नास्ति श्रद्धान्तरः परिणामविशेषो यस्य १ सी भुजां स. २ए वशदृ'. ३ ए दुक्षता'. ४ ए कपुस्क'. ५ सी "त्पदमा . ६ ए व्यवताय. ७ बी मच्छ्र. ८ ए कैत'. १ए तथात्पा. २ सी उदर'. ३ बी मधुना. ४बी दामन्या'. ५ बी दनुडु. ६ बी नुडु. ए सी नौ बेडा. ८ बीम् । न्य. ९बीणादिबि.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy