________________
४४
व्याश्रयमहाकाव्ये
[ जयसिंहः ]
तदा मे पाणिंधमैर्ह स्तिनामुपशा(सा)न्त्वनाद्यर्थं पृष्ठाघातेन पाणिं वादयद्भिः। हस्तिशिक्षानिए॒णैरपीत्यर्थः । महामात्रैर्ह स्तिपकैः किं न किंचिदित्यर्थः । तथा फूलमुद्रुजैर्मदोन्मत्तत्वान्नदीतटोत्पाटकैः कुञ्जरैः किम् । तथा गोभिवृपैः किम् । किंभूतैः । कूलमुहाया नद्या आकूलं जलपूर्णत्वेन तटस्पर्शिन्यो याः सिन्धूर्मयो नदीकल्लोलास्त द्वद्रयो वेगो येषां तैः । तथा वहलिहैर्जातिस्वभावाजिह्वया स्कन्धान्स्पृशद्भिः । तथा रथैरपि किम् । किंभूतैः । अभ्रंलिहैरुच्चैस्त्वाद्व्योम स्पृशद्भिः । तथा हैमानि स्वर्णमयानि यान्यबहुंतुदानि मृदुत्वात्स्थूलत्वादिगुणोपेतत्वान्न बह्वतिशयेने तुदन्ति वृषाश्वादिस्कन्धान्पीडैयन्ति युगानि येषां तैहैंमाबहुंतुदयुगैः । तथा भृत्यैः किम् । किंभूतैः । तिलानां तिलंतुदैर्नु यथा तिलंतुदो घञ्चिकाः काका वा तिलानामरंतुीः पीडाः स्युरेवं द्विपामरुंतुदैर्मर्माविद्भिः । तथा हयैः किम् । कीदृशैः । तैः सुजात्यत्वादिना प्रसिद्धस्तथा शत्रोररिजोतेर्ललाटंतपैः प्रतापित्वात्संतापकैरत एव शत्रोर्यशोविधुविधुतुदैः कीर्तिचन्द्रे राहुभिः । तथा शर्धजहा माँषा यान्यन्नानि भक्ष्याणि तैः पुष्टैस्तथा वेगवातमजैवेगेन वातमजैर्मगैरिव । तथा दारैः किम् । किदृशैः । असूर्यपश्यैरतिगुप्तस्थानस्थत्वात्सूर्यमप्यपश्यद्भिस्तथेरया जलेन माद्यतीरंमदो विद्युत्तस्येव द्युतिर्येषां तानि भूषणानि येषां तैः ॥
२३
२
.
१ए मेहस्ति. २ डी शान्तना'. ३ ए स्तिनि शि. ४ ए पुणैः र'. ५ ए किंचदि. ६ ए लवुद्रु. ७ बी "त्पादकैः. ८ बी सी मिवृषैः. ९ ए सी डी हा नद्या. १० ए द्भिः । स्त. ११ बी 'न तुंद'. १२ ए डन्ति. १३ डी तैहेमा . १४ ए बहुतु. १५ ए °दा चञ्चि. १६ डी मरुतु. १७ सी दाः स्यु'. १८ ए काः स्फुरेव द्वि'. १९ ए ममावि . २० डी हयै कि. २१ सी था वेगतमजैमूंगैरिव ।. २२ बी जातिल'. २३ ए मिः । स्त. २४ डी माषयोन्य. २५ ए भक्षाणि. २६ डी जैर्मु. २७ ए 'इयैरिति', २८ डी चुततस्ये'.