________________
[है० ६.४.२४. ]
सप्तदशः सर्गः ।
३.४१
१३. कापि कामिनी नर्मणा हास्यादाशु झटिति द्रुषु तिरोभवत् । क्व सति । प्रिये ताम्यति "पेष्ठी वाना दरे” [ २. २. १०८ ] इति सप्तमी । प्रियाया अदर्शनात्खिद्यमानं प्रियमना हैत्येत्यर्थः । किंभूते । अयाचिंतकं न याच्ञया निर्वृत्तं स्वाभाविकं प्रेम यस्य तस्मिन्नत एवौत्सङ्गिक उत्सङ्गेन हरति प्रियां नैयति निमेषमात्रमपि प्रियाविरहस्यासहिष्णावित्यर्थः । कीदृक्सती । पुष्पाणां पैटाकिकी पिटाकेन पिटs इति प्रसिद्धेनं वंशभाजनेन हरन्ती पुष्पाहरणार्थं पिटकं वहन्तीत्यर्थः ॥
93
१४.
आक्षद्यूतिक । गातिकम् । अत्र “निर्वृत्तेक्ष०" [२०] इत्यादिनों इकण् ॥
त्यागिम । इत्यत्र “भावादिनः " [ २१ ] इतीमः ॥
अयाचितकेँ । आपमित्यक । इत्यत्र “ याचित०” [२२] इत्यादिनां कण् ॥ औत्सङ्गिके । पैटाकिकी । इत्यत्र “हरति ०" [ २३ ] इत्यादिनेकण् ॥
काचिदौक्षीगृहीत्वाम्बु भस्त्रिकादंशभारिकात् ।
सखीं श्रान्तां निकुञ्जान्तर्भूत्वा विवैधिकी स्वयम् ॥ १४ ॥ १४. काचिन्निकुञ्जान्तर्वनगहनमध्ये श्रान्तां पुष्पोच्चयेन खिन्नां सखीमौक्षीत्सिषेच । किं कृत्वा । विवधेन मार्गेणं हरति विवधिकी
१९
१ एम्बुभुत्रि. २ बी श्रान्ता नि..
دژ
३ ए वकी
१ सी षष्ठि प्रि. २ बी 'यमानादृतेत्य ं. ३ ए 'दृनेत्य'. ५ बी निवृत्त. ६ ए प्रियं न. पिटके.. १० बी सी पिउ. 'थे ं । अक्ष'. १४ सी निवृत्ते'. १७ बी "ना-इक'. २० ए॰ण वा ह ै,
७ बी नयाति. ११ बी नवांश'. १५ सी 'ना - अक'. सखीं खिन्नां मौ.
१८ एन
४ बी 'चितं न. एपेटा. ९ बी १२ सी पाभर. १३ ए
१६ सी तकः । आ. १९ ए बी विविवे'.