________________
३२८
व्याश्रयमहाकाव्ये
[ कुमारपाल: ]
कृतेः सार्वचमणो न तथासार्वचर्मणस्तं वस्त्रादिकृतं कोल्थेलिकादिमसारत्वेन पाटनभयादुज्झन्ती सती सर्वचमणे दाव (ब?)डीत प्रसिद्धायां चर्ममय्यामाभरणकरण्डिकायां लक्ष्मीमलंकारादिऋद्धिं क्षिपति । युक्तं चैतत् । यतः सर्वोपि कश्चिदम्वु कौलालके कुलालेन कृते घटघटीशरावादिभाण्डे क्षिपेन्न तु कश्चिद्वारुटके वरूटेन कृते सूर्पपिटकपटलिकादौ भाण्डे ॥
कौलालके । वारुटके । अत्र “कुलालादेरकञ्” [ १९४ ] इत्यकञ् ॥
सर्वचमणे । असार्वचर्मीणम् । अत्र “सर्व ० " [ १९५ ] इत्यादिनेन ईनञ् च ॥
अथ हेमन्त शिशिरौ ॥
येनौरसोरस्यविरिञ्चिपुत्राः सौभद्रविज्योतिषवेदिनश्च । तैरप्यतर्क्यप्रभवो हिमर्तुश्छन्दस्यवद्वारि हिमं चकार ॥ ९४ ॥
।
९४. हिमर्तुः शीतकालो हेमन्तः शिशिरश्च वारि हिमं शीतलं चकार । कीदृक् । अतर्क्यप्रभवो कस्मादाविर्भवनेनाज्ञेयोत्पर्त्तिकः । कैः । तैरपि य उरसा कृता औरसा न तथानौरसा मानसाः सनकाद्यास्तथोरस्या उरसा कृताः स्वाङ्गोद्भवाः काश्यपाद्या द्वन्द्वनौरसौ (सो) रस्या ये विरिश्चिपुत्रा विधिपुत्रा मुनयोर्भूवंस्तथा ये सौभद्रविज्योतिपवेदिनश्च सुभद्रामर्जुनपत्नीमधिकृत्य कृतं ग्रन्थं ये विदन्ति ये च ज्योतींष्यधिकृत्य कृतं ग्रन्थं विदन्ति ये महाज्ञानपात्राणीत्यर्थः । छन्दस्यवत् ।
97
२ बी च्छन्द.
२ सी
लकादिकम.
६ सी तिकालः । कैः .
१ ए बी 'विरञ्चि',
१ सी 'तः सर्व'. स्वर्ष ं. ५ सी प्रभावो . ८.९ भूवस्त'
३ बी 'णे डाव'.
सी 'भूवन्ये तथा १० सी
.
४ ए
७ ए बी वाः कश्य. न्थं वा ये. ११ सी ये म.