________________
[है. ६.३.९०.] . षोडशः सर्गः ।
२९७ रोदारलोकत्वाच्चादुर्लभद्रव्ये चेत्यर्थः । तथा सुसंभवं रोगाद्युपद्रवाभावेन धर्मोपष्टम्भकदानसद्भावेन च सुघटमदुष्क्रयं चानेकपुण्यक्षेत्राद्याधारत्वेन सुखक्रेतव्यं पुण्यं धर्मो यत्र तस्मिन् । इदमुक्तं स्यात् । किलान्यदेशेभ्यो मथुरायां स्वभावेन लोकस्य धार्मिकत्वादीश्वरोदारत्वाञ्च प्रभूर्तयागादिप्रवृत्तिदानप्रवृत्तिभ्यां द्विजा बहु धनमुपार्जयन्ति लभन्ते च। उत्सदेशे चान्यदेशेभ्योतिपुण्यक्षेत्रात्मके द्विजानां प्रभूतस्य पुण्यस्य तीर्थवन्दनादिना क्रयः संभवश्च स्यात् । ताभ्यामपि सकाशादत्र गिरौ बहुतैमयागप्रवृत्तिदानप्रवृत्त्यादिनानेकपुण्यक्षेत्रदर्शनादिना चातिप्रभूतधनोपार्जनालाभाभ्यां प्रभूतपुण्यक्रयसंभवाभ्यां च मथुरायामुपार्जितं लब्धं च धनमुत्से च क्रीतं संभूतं चे पुण्यं न स्मरन्ति । शंसन्ति नादेयमिवाशुनादेया राष्ट्रियं राष्ट्रियवच सम्यक् । ता रत्नखानीः पथकाः किराता इहाश्मकाकर्षकशिल्पिकानाम्
॥५३॥ ५३. इहार्बुदे पथकाः पथि कुशलाः किराता अश्मकाकर्षकशिल्पिकानामश्मनि पाषाणकर्मण्याकर्षे रमणे शिल्पे कलाविज्ञाने च कुशलानां सूत्रधारद्यूतकारचित्रकारादीनां पुरतस्ताः प्रसिद्धी रत्नखानीर्जातौ जातौ यान्युत्कृष्टानि तानि रत्नानि तेषां खानीराकरॉन्सम्यगवितथमाशु प्रशंसन्ति । अश्मकानां पुर उत्कृष्टी अश्मखानीयू( )तव्यसने
१ सी चा xxx प्रभूतया . २ ए धर्माप. ३ ए 'न लोकस्य. ४ बी 'तयोगा'. ५ सी 'हुधा ध. ६ सी त्रास्तिके. ७ बी तमाया'. ८ ए तं पु. ९ सी च न. १० बी करा. ११ सी °रः स्थाप्र. १२ ए सि.
रत्नाखानीपथकाः किराता इहामकाकर्षकशिल्पिकानोर्जा. १३ ए रासम्य'. १४ बी सी धाश्म १५५ 'नीर्जायु.