________________
૨૦૮
व्याश्रयमहाकाव्ये
[ कुमारपालः ]
यत्र तस्मिंस्तथा पुष्करार्धे पुष्करद्वीपार्धे भवः पौष्करार्धिको योद्रिर्मानुषोत्तरस्तमुच्चैस्त्वेनातिक्रान्ते ॥
पौष्करार्धिक
। अत्र "सपूर्वादिक" [ ७० ] इतीकण् ॥
1
पूर्वार्ध्य । पौर्वार्धिकः । अत्र “दिक्पूर्वात्तौ ” [ ७१ ] इति येकणौ ॥ राष्ट्रपाश्चार्धे । पौर्वार्धिक । इत्यत्र " ग्राम० " [ ७२ ] इत्यादिनाणिकणौ ॥ परार्ध्यरत्नांशुभिरुत्तमार्ध्यावरार्ध्यवस्त्रे इव धत्त एषः । लक्ष्म्याधमार्घ्यंकृतशैलजा तोन्तमस्तनूजोनवमो हिमाद्रेः ३९
३९. एषोर्बुदः परार्थ्यरैनांशुभिः परे प्रकृष्टेर्धे भवानि परार्ध्यानि जात्यानि यानि रत्नानि तेषामंशुभिः कृत्वोत्तमर्ध्यावरार्ध्यवस्त्रे इवोतरीयाधोवसने इव धत्ते । यतो लक्ष्म्या लक्ष्मीदेवतया कृत्वाधमा
कृतमधमार्धे भवं कृतमधः कृतं शैलजातं गिरिवृन्दं येन सः । तथा हिमाद्रेर्हिमवतोवोधरस्मिन्देशे भवोवमो न तथानवमः प्रकृष्टोतमश्वरमस्तनूजः । यो हि लक्ष्म्या श्रिया कृत्वा सर्वोत्कृष्टो महतः प्रकृष्टपुत्रेश्च स्यात्स परार्ध्यरत्नांशुभिरुपलक्षिते उत्तमार्ध्यावरीर्ध्यवस्त्रे धत्त इत्युक्तिलेशः ॥
I
परार्ध्य । अवरार्ध्य । अधमाकृत । उत्तमार्ध्य । इत्यत्र "परावरο" [ ०३ ] इत्यादिना यः ॥
अन्तमः । अनवमः । अधम । इत्यत्र “अमोन्त ०" [ ७४ ] इत्यादिनामः ॥
४ बी
१ ए °धिकः । अत्र पू. २ ए कि । अ ३ एरलंनुभि:, 'हेर्द्धभ'. ५ बी 'तमर्ध्या'. ६ ए 'मार्थ्य'. ७ बी 'बत्तोबोध'. ८ ए 'न्तश्च ९ए 'दृश्व. १० सी त्रस्या ११ सी लक्ष्यते. १२ बी 'राध्यें व '.
१३ सी अतमः . १४ सी वम । म
·