________________
२६८
व्याश्रयमहाकाव्ये [कुमारपालः] यः शरावत्याः सरितः पूर्वोत्तरेण वहन्त्याः पूर्वतो दक्षिणतो वा भवति यस्तु पश्चिमेत उत्तरतो वा स उदगिति । ततश्च तत्तद्देशाधिपानां बल्लालादीनां प्राच्यत्वाद्युक्तिरुपपन्नेति ॥
औत्तराह । इत्यत्र "उत्तरादाह" [५] इत्याहज् ॥ पारावारीण । इत्यत्र "पार०" [६] इत्यादिनेनः ॥ पारीण । अवारीणे । अवारपारीण । इत्यत्र "व्यस्त." [.] इत्यादिनेनः ॥ दिव्य । प्राच्यम् । अपाच्यैः । उदीच्य । प्रतीच्य । इत्यत्र "धुप्राग्०" [.] इत्यादिना यः ॥
ग्रामेयकाग्राम्यवचःप्रवीणैः कात्रेयकैराहत राजचक्रम् । ग्रामीणकोलेयकवत्सकौण्डेयकं सकौणेयकमेष दूतैः ॥९॥
-
९. ग्रामीणो ग्रामे भवो यः कुले शुद्धान्वये भवो जातो वा कौलयको जात्यश्वा प्रचण्डबलशौर्यादिगुणैस्तत्तुल्य एष आनो दूतैर्नृपचक्रमावताकारयत् । किंभूतम् । सकौण्डेयकं सकौणेयकं च कुण्ड्या कुण्या च नगयौं ग्रामौ वा । कुण्ड्यान्ध्रदेशे नदीत्येके । तत्र भवैर्जातैर्वा नृपैः सहितम् । किंर्भूतैर्दूतैः । कात्रेयकैः कुत्सितास्त्रयो धर्मादयो यत्र तंत्र कत्रो देशे भवैर्जातैर्वा । तथा प्रामेयकमसभ्यमग्राम्यं च संभ्यं च यद्वचो यद्वा ग्रामेयकाणां मूर्खाणामग्राम्याणां च विदुषां च यद्वचस्तत्र प्रवीणैः सर्वभाषानिपुणैरित्यर्थः ॥
१बी कोलीय.
१सी ति प. २ ए मतो उ. ३ सी तई. ४ सी ण ।. ५ए दिव्यः। प्रा. ६ सी ले सिद्धा. ७ए भवे जाते वा. बीभवे जातौ वा. ८ बीकं सकौण्डे. यकं स. ९ए ण्ड्या च. १० सी भूतैः का. ११ सीत्र कात्रे दे'. १२५ 'सत्यम. १३ ए सत्यं च. १४ बी सी भ्यं य. १५ बी सी षां य.