________________
[है० ६.२.४७.]
पभ्वदशः सर्गः ।
२३५
सुवर्णमय । सौवर्णे । अत्र "अभक्ष्य ० " [ ४६ ] इत्यादिना मयड्वा ॥ अभ क्ष्याच्छादन इति किम् । मौनं बलिम् । कार्पासवाससः ॥ भैक्ष्याच्छादनयोर्मयडभावपक्षे च " तालाद्धनुषि " [ ६. २.३२ ] इत्यादिको विधिः । सावकाशोर्य च सुवर्णमय इत्यादौ । तत्रोभयप्राप्तौ परत्वादनेन मयट् स्यात् । तालमयं धनुः ॥
केचिच्छरमयीदर्भमयी स्तृणमयीः कुटीः । कूंदीमयीश्च गत्वाह्नन्नाचार्यां श्वेतवाससः ॥ ७२ ॥
।
७२. स्पष्टः । किं र्तुं कूदीमयीश्व तृणविशेषविकारान् । कुटीरुटजानि । आह्वन् स्नानदर्शनायाकारयन् । गिरौ हि प्रायेण शरमय्याद्या एव कुट्यः सुलभाः स्युरित्युक्तं शरमयी रित्यादि ॥
द्राग्वैल्व जमयात्सोममयाच्च गन्धवेश्मनः ।
पात्रैः केचिन्मृन्मयाद्यैरानिन्युश्चन्दनादिकम् ॥ ७३ ॥
७३. केचिन्मृन्मयाद्यैर्मृद्विकारस्वर्णविकारादिभिः पात्रैर्भाजनैः कृत्वा गन्धवेश्मनो गन्धप्रधानीपणाद्राक्चन्दनादिकमानिन्युः । किंभूतात् । वैल्वजमयात्सोममयाच सुलभत्वेन वैल्वजसोमाख्यतृणविशेषाणां विकारात् ॥
१ बी कूटीम .
२ बी सी ' स्वेत'.
३ सी 'ग्वल्बज',
२ एभक्षेत्या
बी 'भक्षत्या',
४ एससा । भ. बी 'सवः । भ ं. ७ सी स्पष्टं किं. डाम्वत्व'.
११ बी १३ ए वल्कन'.
सी 'वर्ण्य । अ.
१ एवणेत्यत्र'
सी 'लि । का. 1
·
३ बी 'लि: । का' ५ बी सी भक्षाच्छा.. ६ बी 'यं सु ं. ९ एर्शनयोः का. १० दि । 'नामाणद्रागचन्द'. १२ ए वल्कन'.
८ए तु कृदी. नापाणा
सी