________________
२२८ व्याश्रयमहाकाव्ये
(जयसिंहः हाहादितकठौघ हे कठेभ्यो दत्तगोसहस्रेत्यर्थः । तथा हे द्विट्तूलवातूल शत्रुष्वेवार्कतूलेषु वातौघ पूर्वजन्मनो रामचन्द्ररूपस्य पूर्वभवस्य भृत्यं मां विद्धि । रथकड्यां(व्यां?) लसत्पाश्यागन्यां मुक्त्वांहिचारिणम् । त्वामत्रायान्तमाकोरेथ्यो वात्यावदागमम् ॥५८॥
५८. अरथ्यो थौधरहितो वात्यावदतिशीघ्रत्वाद्वातौघ इवात्राहमागमम् । किं कृत्वा । त्वामाकर्ण्य । किंभूतम् । अहिचारिणं सन्तमत्रायान्तं यात्रार्थमागच्छन्तम् । किं कृत्वा । रथकड्या (व्यां ?) रथौधं मुक्त्वा । किंभूताम् । लसन्ती स्वर्णपृष्टा(ष्ठा)दिना विच्छरितत्वाद्देदीप्यमाना पाश्या पाशानां योत्राणां समूहो यस्याः सा तथा गव्या वृषाघो यस्यां ताम् ।। · तदादिश सदाण्डं मां सेनाग्रे रक्षितुं विभो ।
महाखल्यो यथा शौवमूकिनीखलिनीमुखे ॥ ५९॥ ५९. तत्तस्माद्धेतोहें विभो सदाण्डं दण्डिनां दण्डप्रहरणवतां समूहेनान्वितं मां सेनाप्रे रक्षितुमादिश । यासु भूमिषु धान्यानि वृषादिमिर्विगायन्त उत्पूयन्ते च ताः खलानि तेषां समूहः खल्या । महती खल्या यस्य स महाखल्यो गृहपतिर्यथोकिनीखलिनीमुख ऊकानां समूह ऊकिनी धान्यराशिस्तस्या या खलिनी खलानां समूहस्तस्या मुखे क्षेत्रद्वारदेशे रक्षितुं चोरादिभ्यो रक्षार्थ शौवं कुक्कुरोधमादिशति व्यापारयति ॥
१ बी पाश्यग'. सी पास्याग'. २ ए रथो वा'. सी रथो न्योत्या. १ सी 'कठे. २ बीस्य भ'. ३ ए सी रयोघ. ४ ए सतमाया'. ५ बी सी पिष्टादि . ६ए 'मूहा य'. ७५ विघाम'. ८ वी सी क्षेत्रे दा. ९सी क्षितु दोरा ए क्षितुं चौरा. १० वी कु.