________________
[है. ६.१.३७.] चतुर्दशः सर्गः।
१८९ वायोः पारस्त्रैणेयो यः सूनुस्तस्य हनूमतः । हनूमान्य जनामर्कट्यां परयोषिति वायुना मर्कटरूपेण सङ्गे सति जात इति लोकोक्तिः । हनुमदैवतमत्रैर्हि भूतशाकिन्यादिप्रभावा हन्यन्ते ।।
सार्या हि नः पारशवा वि(बि ?)दास्ते सगार्यवात्स्याश्छलिताः पुरा ये। यद्रूप और्वाग्निरिव प्रतापी
संस्पृश्यमानोपि दहत्यसौ नः ॥५१॥ ५१. स्पष्टः । किं तु नै इत्यत्र “कृत्यस्य वा" [ २. २. ८८. ] इति कर्तरि षष्ठी। अस्माभिरित्यर्थः । पारशवाः पराः पुरुषाद्भिन्नवर्णाः त्रियः परस्रियस्तासामपत्यानि । विदा विर्घ्यपत्यानि । यद्यस्माद्धेतोः ॥
सैन्द्रवर्मिम् । इत्यत्र "वर्मणोचकात्" [३३] इतीज् ॥ अचक्रादिति किम् । चाक्रवर्मणेन ॥
आजधेनविवाष्कधेनविभ्याम् । अत्र "अजादिभ्यो धेनोः"[३४] इतीज् ॥ ब्राह्मणधेनवि ब्राह्मणधेनव । इत्यत्र "ब्राह्मणाद्वा" [३५] इति वा-इञ् ॥
भौयी । सांभूयि । आम्भी। आमितौजिः । अत्र "भूयः" [३६] इत्यादिने सस्य लोपश्चैषाम् ॥
शालकिः । औदिः । षाडिः । वाइलिः । इत्येते . "शालकि" [३७॥ इत्यादिनेजन्ता निपात्याः ॥
१ए वियस्त संगा. २ सी लिता परा.
१ सी भूतिशा. २ ए न्ते । मायां हि. ३ ए न रूपेणत्य. ४५ 'तितक. ५ ए स्त्रियास्ता. ६ ए दीप. ७ बी आम्भीः । आ. ८ ए सी लिः । एते.