________________
१२४
ध्याश्रयमहाकाव्ये
[ जयसिंहः ]
अभीः नीति । अतः हीतिम् । अत्र "भ्यादिभ्यो वा" [१५] इनि वा विप् ॥
घ्यावभापीम् । अत्र "व्यतिहारे." [ १९६] इत्यादिना नः ॥ अनीहा. दिभ्य इति किम् । व्यतीहाम् । व्यतीक्षाम् ॥
अद्यैवाजीवनिमेस्तु यावद्वीक्षे वराक्यहम् । ग्लानिहानी न ते नाथ म्लानिज्यानी कुलस्य च ॥१९॥ १९. हे नाथाहं वराकी कृपापात्रं यावत्ते ग्लानिहानी हर्षक्षयाङ्गक्षयौ कुलस्य तव वंशस्य म्लानिज्यानी त्वन्मृत्युना मालिन्यं क्षयं च न वीक्षे तावन्मेद्येवाजीवनिर्मृत्युरस्तु ॥ अजीवनिः । अत्र "नमोनिः शापे" [ ११७ ] इत्यनिः ॥ ग्लानिहानी । ज्यानी । अत्र "ग्लाहाज्यः" [११८] इत्यनिः ॥ म्लानि । इत्यपि कश्चित् ॥
का कारिः कान्त कर्पूरे कस्तूर्या का च कारिका । का कृतिश्चन्दने कृत्या कागरी सक्षु का क्रिया ॥ २० ॥ इति पृष्टस्य प्रत्येकं सर्वेत्युक्तं पुरा तव ।।
स्मरन्याम्यहं वह्निवेशिकां कासिकाद्य मे ॥ २१ ॥ २०, २१. अहं वह्निवेशिकामग्नौ प्रवेशमर्हामि । कासिकाद्य मे कोद्य ममावस्थातुं पर्यायः । कीहक्सत्यहम् । स्मरन्ती । किमित्याह । हे कान्त कपरे । निमित्तसप्तमीयम् । यथा शरदि पुष्पैन्ति(?) । आतपे क्लाम्यतीति । कर्पूरनिमित्ता कपूरहेतुका या कारिविलेपनमण्डन
१ सी डी कागुरो. १बी नि । अ. २ बी वीक्ष्ये ता... ३ ए हानि । का. ४ ए सी डी पन्ते । आ.