________________
विषयानुक्रमणिका। अन्यदा कुमारपालो निशीथ आखिरं श्रुत्वा परिहितनीलवासास्तत्परिज्ञानाय बहिर्जगाम । तरोरधो रुदतीं पतिपुत्ररहितां राजकृतधनापहा. रभीतां कांचिद्धनवती स्त्रियं दृष्ट्वा एष राजा न ग्रहीष्यति तव धनं पतिपुत्राभ्यां पयो दातुं स्थेया इति तां सान्त्वयित्वा वधोद्यमात्तां न्यवर्तयत् । गृहमागम्य चासूनोः परासोर्वित्तं न ग्राह्यमित्यमात्यान् न्यदिक्षत् । अपरेाः केदारहवें खसराजभग्नं चारमुखाच्छ्रुत्वा खसराजं संतयं तदुद्धाराय सोमेशवेश्मनश्वोद्धाराय मत्रिणमादिदेश । आहेतैर्दत्ताशीर्वादोऽणहिलपुरे श्रीदेवपत्तनतले च पार्श्वचैत्ये अकारयत् । स्वप्ने शंभुनादिष्टः कुमारपालोऽणहिलपुरे कुमारपालेश्वराख्यायतनमकारयत् । अन्ते ऋषीणामाशीर्वचनम् ॥
प्रथमखण्डस्य शुद्धिपत्रकम्
पृष्ठे पङ्क्तौ
२५
१६
३९
६
४० २ ४१ २ ४२४ ४७ १३ ५६ १७ ५७ ४/८ १८३ ११ १८३
शुद्धपाठ: स्वेनोटा० कण्ठ इ परपुंस्थु० मान्धाते० संस्स्कत मन्दं ०रान रणात
द्यो ३त्र
"डित्यन्त" समुन्मि०
३७४ ३७६
MOCC
० याधि, निन्युः परी. ०जे कृत्वान्वाजे ०दिपं इत्यत्र