________________
[ है. ५.३.७.]
द्वादशः सर्गः।
कल्ये वा मरिष्यथैव । तथा यूयं कदाजिपारं रणपर्यन्तं ब्रजितास्थ यास्यथ । यदिति रणपृष्ठदानप्रकारेण पादान्निधत्थ निक्षिपथ ॥
गमी । प्रतिरोधी । इत्येतो "वस्य॑ति०" [.] इत्यादिना भविष्यति साधू ॥
विशिखैर्वृष्टश्चेद्विजयो जातः कीर्तिः प्रजनिष्यते । अत्र "वा हेतु." [२] इत्यादिना भविष्यति वा क्तः ॥
कष्टैः । अत्र "कपोनिटः" [३] इति भविष्यति क्तः । सत्यपि कश्चित् ॥ अनिट इति किम् । कषित । कृच्छ्रगहनयोरभावात्सेट्त्वमत्र ॥ गमिष्यथ । इत्यत्र "भविष्यन्ती" [ ४ ] इति भविष्यन्ती ॥ श्वोपि प्रहता । इत्यत्र “अनद्यतने श्वस्तनी" [५] इति श्वस्तनी ॥ अनद्यतन इति बहुव्रीहिः किम् । व्यामिश्रे मा भूत् । मरिष्यथ श्वोध ॥
कदाजिपारं व्रजितास्थ पादानिति यन्निधस्थ । इत्यत्र “परिदेवने" [१] इति श्वस्तनी ॥ अयशः पुरा वोस्त्यपयाथ यावत्समयः कदा वा भवतीदृशो वः। भविता कदा चेतननिक्रयो वाथ कदा भविष्यत्युचितं कुलस्य
॥५२॥ ५२. यावद्यावत्कालमपयाथ रणानड्यथ तावत्कालं वो युष्माकमयशः पुरास्ति भविष्यति । वा यद्वा वो युष्माकमीदृशः समयो यत्रायं रणोस्ति से प्रस्तावः कदा भवति भविष्यति । शिष्टं स्पष्टम् ॥ युधि कर्हि यामोरिषु कहि भातास उ तोषयिष्याम इनं च कहि । कतमो ददात्याजिमु दास्यति स्वः सुयशश्व दातेत्युदितानि धिग्वः
॥५३॥ १एडीस ततो. १ डी षितं । कृ. २ ए सी डी 'हन्ता । ३०. ३ वी र प्रव.