________________
[है० ५.२.९२.]
द्वादशः सर्गः।
थातिपोत्राणि पोत्राणि हलमुखानि शूकरमुखानि वातिक्रान्तानि वक्राणि येषां तैस्तथा स्तूयतेत्मानेन स्तोत्रमात्मस्तुतिकारणं बलं येषां तैः ॥ पवित्रा ऋषयः । पवित्रेषु । इत्यत्र "ऋषि.'' [ ८६ ] इत्यादिना-इत्रः ॥
लवित्रैः । धुवित्र । सवित्रक । खनित्रैः । चारित्र । सुसहित्र । अरित्र । इत्यत्र "लूधू०" [ ८७ ] इत्यादिना-इत्रः ॥ धूनोतेरपि कश्चित् । धवित्रैः ॥ वहेरपि कश्चित् । वहित्रैः ॥
नेत्र । दात्र । शस्त्रैः । योत्रैः । योक । स्तोत्र । तोत्र । सेत्राः । सेक। मेढ़काः । पत्र । पात्रम् । नदि । इत्यत्र "नीदाव्(प?)." [८८] इत्यादिना ब्रद ॥ पोत्र । इत्यत्र “हल०" [ ८९ ] इत्यादिना त्रद ॥ दंष्ट्रैः। अत्र "दशेस्वः' [ ९० ] इति त्रः ॥
धात्रि । इति "धात्री" [ ९१ ] इत्यनेन निपात्यम् ॥ द्युसदामपि ज्ञातमतार्चितो राड्विदितेष्टसंपूजितमाददेवम् । तृषितः स की? रुषितः स्वसैन्ये चिरशीलिते वायुबलो भवामः
॥४९॥ ४९. स राड् जयसिंहोत्रमाददे । कीटक्सन् । वायुबलो वातवदलिष्ठोत्त एव भवाभो हरतुल्योत एव द्युसदामपि ज्ञातः प्रसिद्धो मतोभीष्टोर्चितः पूजितश्च । तथा कीतौं तृषितः स्पृहयालुस्तथा चिरशीलिते कुलक्रमागतत्वात्सदा परिचिते स्वसैन्ये रुषितः क्रुध्यंश्च ।
१ बी संख्येजि०. २ ए सी डी तौ ऋषि.
१ ए सी डी °णि हौं. २ ए सी डी नि ष्टक'. ३ बी त्मनस्तु ४ बीत्र । ख°. ५ सी डी धूनेर. ६ ए डी दात्रं । श. सी दात्रः । श. ७ बी योकः । स्तो'. ८ सी डा स्पृहालु.